________________
करणं
पणे
लोकप्रकाशे 19 पुनर्वयम् ॥ ७१ ॥ बालवं कौलवं चेति, नवम्या अर्द्धयोर्द्वयोः । अर्द्धद्वये दशम्याः स्त्रीविलोचनगराभिधे] | करण प्र. कालनिरू- ॥ ७२ ॥ एकादश्याः प्राक्तनेऽर्द्ध, वणिजं विष्टिरन्तिमे । पुनर्बवं बालवं च, द्वादश्या अर्द्धयोईयोः ॥ ७३॥
अर्द्धदये त्रयोदश्याः, कौलवस्त्रीविलोचने । अर्द्धद्रये चतुर्दश्या, गरादिवणिजे क्रमात् ॥ ७४ ॥ पूर्णिमायाः
प्राक्तनेऽर्द्ध, विष्टिरन्त्ये पुनर्बवम् । कृष्णपक्षे प्रतिपदः, पूर्वार्द्ध बालवं स्मृतम् ॥ ७५ ॥ अत एव युगस्यादिर्बा-1 ॥४०१॥
लवकरणे पूर्व निरूपितेति ज्ञेयं ॥ अन्तिमेऽर्द्ध प्रतिपदः, कौलवं करणं भवेत् । द्वितीयाहर्निशोश्च स्त्रीविलोच-18 नगरादिके ॥ ७६॥ तृतीयायां च वणिजविष्टी स्यातामहर्निशोः । चतुर्थ्याश्चाहि रात्रौ च, क्रमेण वववालवे ॥ ७७ ॥ दिने रात्रौ च पञ्चम्याः, कौलवस्त्रीविलोचने । गरादिवणिजे षष्ठ्याः, सप्तम्या विष्टिसहूवे ॥ ७८ ॥ अष्टम्यास्त्वहि रात्रौ च, क्रमाद्वालवकौलवे । अर्द्धद्वये नवम्याः स्त्रीविलोचनगरादिके ॥७९॥ दशम्यां वणिज विष्टिः, क्रमादईद्वये भवेत् । एकादश्यां दिवा रात्रौ, क्रमेण बवबालवे ॥ ८॥ द्वादश्याश्च दिने रात्री, कौलवस्त्रीविलोचने । गरादिवणिजे ज्ञेये, त्रयोदश्यामहर्निशोः ॥ ८१ ॥ चतुर्दश्यां दिवा विष्टिरष्टावावृत्तयः । स्मृताः । चराणामिति सप्तानां, मासे मासे पुनः पुनः ॥ ८२॥ तथाहुः-"मासेऽष्टशश्चराणि स्युरुज्वलप्रति-|| २५ पदन्त्यार्धात्" रात्री कृष्णचतुर्दश्याः शकुनिः करणं भवेत् । चतुष्पदं च नागं चामावास्यामर्द्धयोर्द्वयोः ॥८३॥18॥४०॥ किंस्तुघ्नं स्यान्प्रतिपदः, शुक्लायाः प्रथमेऽर्द्धके । एतानि स्युस्तिथिष्वेतेष्वेव प्राहुः स्थिराण्यतः ॥ ८४ ॥ अत्र सर्वत्र दिनरात्रिशब्देनापि तिथीनां पूर्वापरार्द्ध एव लक्षणीये, करणानां तिथ्यर्द्धप्रमितत्वादिति । एतेषां
Jan Education
a
l
For Private 3 Personal Use Only