SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काल निरू पणे ॥४००॥ Jain Educatio नास्तीत्येतद् ज्ञेयं मनखिभिः ॥ ४२ ॥ एतस्य यत्र के दृष्टे, भवतां प्रत्ययो दृढः । भविष्यतीति तत्सम्यग्र, वीक्षणीयं विचक्षणाः ॥ ४३ ॥ ननु कालः सदाऽनादिप्रवाहः परिवर्त्तते । जगत्स्वभावान्नियतस्वरूपेण दिवानिशम् ॥ ४४ ॥ न हानिः कापि कालस्य, न च वृद्धिः खरूपतः । ततोऽत्रावमरात्राधिमासादीनां कथा वृथा ॥ ४५ ॥ सत्यं किंत्विह मासानां, विरूपाणां परस्परम् । अंशादिभिर्विशेषो यो, वर्त्तते तदपेक्षया ॥ ४६ ॥ विवक्ष्येते हानिवृद्धी, कालस्य नतु वास्तवी । वस्तुतस्त्वेष नियतस्त्ररूपः परिवर्त्तते ॥ ४७ ॥ तथाहि -चन्द्रमासविवक्षायां, कर्ममासव्यपेक्षया । कालस्य हानिर्वृद्धिश्च, सूर्यमासविवक्षणे ॥ ४८ ॥ पृथग पृथग विवर्त्तन्ते, वस्तुतस्तु त्रयोऽप्यमी । मासा अनादिनियतखरूपेण सदा भुवि ॥ ४९ ॥ अथ नष्टतिथिं ज्ञातुं, करणं प्रतिपाद्यते । विज्ञायते सुखं येनानुक्तापि पर्वयुक् तिथिः ॥ ५० ॥ समुद्गच्छति मार्त्तण्डे, यद्येकाभिजितः कला | भुक्ता चन्द्रमसा तर्हि, कतमत्पर्व का तिथिः ? ॥ ५१ ॥ अत्र करणं - अभिजित्प्रमुखक्षणामतीतानां यथाक्रमम् । इष्टभेष्टकलां यावत्, कला एकत्र मीलयेत् ॥ ५२ ॥ कला चान्नाहोरात्रस्य सप्तषष्टितमो भागो बोद्धव्यः ॥ इष्टभेष्टकलां ताभ्योऽपनीयेत स्थितं च यत् । त्रिनवत्यधिकैस्ताड्यं तत्रयोदशभिः शतैः ॥ ५३ ॥ विभज्यते च तत्रिंशैस्ततोऽष्टादशभिः शतैः । लब्धं संत्यज्यते शेषं यत्स्यात्तत्स्थाप्यते द्विशः ॥ ५४ ॥ एकनास्मिन्नेकपट्या, विभक्ते यदवाप्यते । अन्यराशौ क्षिप्यते तत् सोऽङ्कराशिः पुनस्ततः ॥ ५५ ॥ हियते पञ्चदशभिर्हृते च यद्वाप्यते । तानि पर्वाणि शेषांशास्तिथिसङ्ख्या भवेदिह ॥ ५६ ॥ किंच - भमन्त्राभिजिदेवाद्यं, For Private & Personal Use Only national अवमरात्रप्रकरणं नष्टतिथि करणं २० २५ ॥ ४०० ॥ २८ w.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy