________________
लोकप्रकाशे कालनिरूपणे
॥३९९॥
1
च
ध्वनुक्रमात् । विषमाः प्रतिपन्मुख्याः स्युः कृष्णास्तिथयोऽवमाः ॥ १२ ॥ माघादिषु स्युर्द्वितीयपौषान्तेषु' सप्तसु । समसङ्ख्या द्वितीयाद्या, उज्ज्वलास्तिथयोऽवमाः ॥ १३ ॥ विषमेभ्योऽवमेभ्यश्चानन्तरास्तिथयः समाः । पतिताः स्युर्द्वितीयायास्तेऽष्ट प्रतिपदन्विताः ॥ १४ ॥ अवमेभ्यः समेभ्यस्तु विषमास्तिथयः खलु । भवन्ति पतिताः सप्त, तृतीयाचा यथोदिताः ॥ १५ ॥ चैत्रो ज्येष्ठः श्रावणोऽश्वयुग्मार्गो माघ एव च । पुनः षडेते चैत्रोऽथ, ज्येष्ठोऽन्त्याषाढ एव च ॥ १६ ॥ युगान्त्या पञ्चदश, मासाः सावमरात्रकाः । तिथयस्त्ववमाः कृष्णशुक्लाः पूर्वार्द्धवत्स्मृताः ॥ १७ ॥ सुखावबोधाय चात्र यन्त्रकम् ॥ प्रतिपद्यवमरात्रीभूतायां कुत्र पर्वणि । द्वितीयान्तः समाविश्य, जायते पतिता तिथिः १ ॥ १८ ॥ अवमत्वं द्वितीयायां प्राप्तायां क च पर्वणि । तृतीया पततीत्येवं पृच्छेत्कोऽप्यखिलाः क्रमात् ॥ १९ ॥ ततोऽत्र करणाम्नायः कश्चित्तादृग्निरूप्यते । यस्मायथोक्तपृच्छासु, कुर्यात्प्रतिविधीन् सुखम् ॥ २० ॥ पृच्छाखेतासु विषमास्तिथयोऽत्र भवन्ति याः । रूपाधिकासु द्विमासु तासु स्यात्पर्वनिर्णयः ॥ २१ ॥ समास्तु तिथयो रूपाभ्यधिका द्विगुणीकृताः । एकत्रिंशद्युताः सत्योऽतीत पर्व प्रकाशिकाः ॥ २२ ॥ पर्वसङ्ख्या सा च पञ्चदशन्ना स पतत्तिथिः । विभज्यमाना द्वाषष्ट्याऽवमसङ्ख्य प्रकाशयेत् ॥ २३ ॥ आये प्रश्ने यथोद्दिष्टा, प्रतिपत्तिथिरित्यतः । एकको विषमः सैको, द्विघ्नो जातं चतुष्टयम् ॥ २४ ॥ युगादितो व्यतिक्रान्ते ततः पर्वचतुष्टये । अवमायां प्रतिपदि, द्वितीया न्यपतत्तिथिः ॥ २५ ॥ चतुरूपा पर्वसङ्ख्या, षष्टिः पञ्चदशाहता । पतत्तिथिर्द्वितीयेति, द्वाभ्यां युक्ता विधीयते ॥ २६ ॥
Jain Educationonal
For Private & Personal Use Only
अवमरात्र
प्रकरणं
२०
२५
॥३९९॥
२८
ainelibrary.org