SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ कार्येष्वनाहता ॥३॥ तथाऽऽहुः-"एकमि अहोरत्ते दोऽवि तिही जत्थ निहणमेज्जासु।सोऽत्य तिही परिहायह सुहुमेण हविज सो चरिमो॥ ४ ॥” 'सुहुमेण'त्ति सूक्ष्मेण-अतिश्लक्ष्णेन द्वाषष्टितमरूपतया एकैकेन भागेन हीने परिहीयमानाया द्वाषष्टितमायास्तिथेः स एकषष्टितमो दिवसश्चरम इति । तथाहि-युगस्याचप्रतिपदश्चतपर्वव्यतिक्रमे । लभतेऽवमरात्रत्वमेकषष्टितमा तिथिः॥५॥ आश्विनप्रतिपत् कृष्णा, सा ज्ञेयाऽस्यां। यतोऽविशत् । तिथिदितीया सर्वाशेरेकषष्टिलवात्मिका ॥६॥ ज्योतिष्करण्डके तु-"तड्यंमि ओमरत्तं कायचं सत्तमंमि पक्खंमि । वासहिमगिम्हकाले चउचउमासे विधीयते ॥७॥” इत्युक्तं, एतदनुसारेण च आषाढप्रतिपद आरभ्य यथोत्तरमेकषष्टितमासु भाद्रपदकृष्णप्रतिपदादिष्ववमरात्राः स्युः, परं ज्योतिष्करण्डकटीकायां श्रीमलयगिरिपादैरेवमुक्तं-इहापाढाथा लोक ऋतवः प्रसिद्धिमैयरुस्ततो लौकिकव्यवहारमपेक्ष्याषाढादारभ्य प्रतिदिवसमेकैकद्वाषष्टिभागहान्या वर्षाकालादिगतेषु तृतीयादिपर्वसु यथोक्ता अवमरात्राः प्रतिपाद्यन्ते, परमार्थतः पुनः श्रावणबहुलप्रतिपल्लक्षणाद्युगादित आरभ्य चतुश्चतुष्पतिक्रमे वेदितव्या इति ज्ञेयं । आश्विनस्य तृतीयाया, असितायाः प्रभृत्यथ । कृष्णा तृतीया मार्गस्यावमस्तुर्यान्विता भवेत् ॥ ८॥ प्रभृत्यस्याश्च पश्चम्या, कृष्णा माघस्य पश्चमी । युक्ता पतितया षष्ट्या, प्रामोत्यवमरात्रताम् ॥ ९॥ एवं चआश्विनो मार्गशीर्षश्च, माघश्चैत्रस्तथा परः । ज्येष्ठस्ततः श्रावणश्च, पुनरप्येत एव षट् ॥ १० ॥ पुनरप्याश्विनो मार्गो, द्वितीयः पौष एव च। युगाद्यर्दै पञ्चदश, मासाः सावमरात्रकाः॥११॥ आश्विनायेषु मार्गान्तेष्वष्टखाये खो.प्र.६८ Is in Education a l For Private Personal use only O neibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy