________________
सावाश-
II प्रकरणं
लोकप्रकाशेनात्मके । संपूर्णोऽवमरात्रः स्यादेकषष्टितमे दिने ॥ ८८ ॥ अयं भावः-द्वापष्टिरंशाः कल्प्यन्तेऽहोरात्रस्या- अवमरात्रकालनिरू- दिमेऽथ च । तत्रैकषष्टिभागात्मा, संपूर्णा प्रथमा तिथिः॥ ८९॥ एको द्वाषष्टिभागो योऽहोरात्रस्यावशिपणे
प्यते । एकांशेन द्वितीयापि, तिथिस्तत्र समाविशत् ॥९॥ एको द्वापष्टिभागोऽस्या, अतीतः प्रथमे दिने । ॥३९८ ॥KHESARITASANER.
ततः षष्ट्यंशात्मिकेयमहोराने द्वितीयके ॥ ९१ ॥ द्वाषष्ट्यंशद्वये तस्य, शेपेऽसौ पूर्णतां गता । द्वाभ्यां भागा१८॥ भ्यां प्रविष्टा, तृतीयाऽस्मिंस्ततस्तिथिः ॥ ९२ ॥ अहोरात्रे तृतीयेऽथ, भागास्तुर्यतिथेस्त्रयः । प्रविशन्त्यथ पञ्च-15
म्याश्चत्वारोऽशास्तुरीयके ॥ ९३ ॥ एवमेकैकभागेन, हीयते प्राक्तना तिथिः । वर्द्धते प्रत्यहोरात्रं, तिथिरागा- २० मिनी पुनः ॥ ९४ ॥ एकत्रिंशत्तमतिथेरेवं त्रिंशत्तमे दिने । त्रिंशदंशाः प्रविष्टाः स्युस्ततस्तस्मिन् दिने खलु ॥ ९५ ॥ द्वात्रिंशदंशप्रमिता, तिथिस्त्रिंशत्तमी भवेत् । निशहापट्यंशमाना, चैकत्रिंशत्तमी तिथिः ॥ ९६ ॥ क्रमाच-द्वावंशी स्तः षष्टितमतिथेः षष्टितमे दिने । एकषष्टितमतिथेस्तत्र पष्टिः स्युरंशकाः ॥ ९७ ॥ एकष ष्टितमतिथेश्वैकषष्टितमे दिने । एकोऽशः स्यात्ततो वापष्टितमी चाखिला तिथिः॥९८ ॥ एवं च द्वापष्टितमी
प्रविष्टा निखिला तिथिः। एकषष्टिभागरूपाऽत्रैकषष्टितमे दिने ।। ९९॥ एकषष्टितमदिनस्याद्यो द्वापष्टिजो शलवः । एकपष्टितमतिथेचरमोऽसौ विभाव्यताम् ॥ ८०० ॥ ततश्च द्वापष्टितमोऽन्यत्रैवान्तं गतस्तिथिः । एव-I॥३९८॥ शमस्मिन्नहोरात्रे, द्वे तिथी पूर्णतां गते ॥१॥ द्वाषष्टितमघस्रस्य, ततः सूर्योदयक्षणे । उपस्थिता पूर्वरीत्या, द्राक् त्रिषष्टितमी तिथिः ॥ २॥ एवं च द्वाषष्टितमी, नाप्ता सूर्योदयं तिधिः । पतितेति ततो लोके, शुभ-1 २८
-
Jain Education
clonal
For Private & Personal Use Only
JAYMainelibrary.org