SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सूर्यतपूर्ति नक्षत्रं २० लोकप्रकाशे ता दिनेषु सप्तमस्य च । अध्यः पञ्चपञ्चाशताउंशकैः सप्तषष्टिजैः ॥१०॥ व्यतीतैः स्यान्मृगांकर्तुर्द्वितीयः कालनिरू-1 पूर्णतां गतः । कार्या विचक्षणैरेवं, सर्वत्रान्यत्र भावना ॥११॥ पणे 181 अथ सूर्य संपूत्तौं, भोग्यमिन्दोस्तथा रवेः । यन्नक्षत्रं भवेत्तस्य, ज्ञानाय करणं अवे ॥ १२ ॥ ध्रुवाङ्कराशि॥३९५॥ ज्ञेयोऽत्र, पञ्चोपेतं शतत्रयम् । चतुस्त्रिंशशतच्छिन्नाहोरात्रांशात्मकोऽस्त्ययम् ॥ १३ ॥ एकादियुत्तरेणामुं, या त्रिंशदन्तेन राशिना । हत्वा शोधनकान्यस्माद्वक्ष्यमाणानि शोधयेत् ॥१४॥ तेषु यच्छोध्यमानेषु, सर्वाग्रेण न शुध्यति । सूर्यर्तुपूत्तौ नक्षत्रं, स्याचन्द्रस्य रवेरपि ॥ १५ ॥ राशेझुत्तरवृद्धस्य, ज्ञेया प्राग्वत्प्ररूपणा । बोध्या शोधनकानां तु, प्राज्ञैः प्रज्ञापनाऽसको ॥ १६ ॥ अर्द्धक्षेत्रे सप्तषष्टिक्षे शोधनकं स्मृतम् । समक्षेत्रे तुस्त्रिंशं, शतं शोधनकं भवेत् ॥१७॥ सा क्षेत्रे च नक्षत्रे, स्यादेकाठ्यं शतद्वयम् । इन्दोरभिजितो भानि, ध्यान्यस्य पुष्यतः॥१८॥ ऋक्षस्याभिजितः पूर्व, द्विचत्वारिंशदंशकान् । राशेर्विशोधयेत्तस्माचन्द्रयक्तक्षचिन्तने ॥ १९॥ सूर्यक्षयोगचिन्तायां, चादौ पुष्यस्य शोधयेत् । अष्टाशीति ततः शोध्यान्युडूनि प्रोक्तवत् क्रमात् ॥ २०॥ यथा प्रथमसूर्यर्तुः, कस्मिन्नुडुपशालिनि । नक्षत्रे पूर्णतामेति, युगे तत्रेदमादिशेत् ॥२१॥ प्रागुक्तो ध्रुवराशियः, पञ्चोपेतं शतत्रयम् । एकेन गुणितः सोऽयं, तावानेव व्यवस्थितः ॥ २२ ॥ तस्मादभिजितः शुद्धा, द्वाचत्वारिंशदादितः । सत्रिषष्टि शतद्वन्द्वं, शेषं तस्माच शोध्यते ॥ २३ ॥ श्रुतेः शतं चतुस्त्रिंशमथ शेषं शतं स्थितम् । एकोनत्रिंशमस्माच्च, धनिष्ठा तु न शुध्यति ॥२४॥ ततश्च-एतावत्सु (१२९) धनि DOO २५ ॥३९५॥ २८ Jain Educati o nal For Private Personel Use Only ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy