SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ e किम् ॥ ९४ ॥ अंशाश्च शेषास्तिष्ठन्ति, पश्चाढ्यानि शतानि षट् । चतुस्त्रिंशशतेनैषां, भागे लब्धं चतुष्टयम् । R॥९॥ एकोनसप्ततिश्चांशाः, शेषास्ते द्यपर्तिताः। लब्धाः सार्दाश्चतुस्त्रिंशत्सप्तषष्टिलवा इति ॥९६॥ अतीताः । पश्च ऋतवः, षष्ठोंश्च गता दिनाः। चत्वारः पञ्चमस्याहः, सप्तषष्टिभवा लवाः ॥१७॥ गताःसार्दाश्चतुस्त्रिंशत् , सादौ द्वौ ससषष्टिजौ । चन्द्रतौं स्तस्तदा षष्ठे, भागौ न्यूनतयाञ्चितौ ॥ ९८ ॥ एवमन्यत्रापि भाव्यं ।। अथ चन्द्रासंपूर्त्तितिथे करणमुच्यते । तत्र बोध्यो ध्रुवराशिः, पञ्चोपेतं शतत्रयम् ॥ ९९ ॥ चतुस्त्रिंशशतच्छिन्नाहोरात्रस्य लवा अमी। ज्ञेया ज्ञेयो ध्रुवराशिनक्षत्रकरणेऽप्यसौ ॥ ७००॥ अयं झत्तरद्धन, ध्रुवराशिनिहन्यते । राशिनकादिना व्याख्यचतुःशततमावधि ॥ १॥ एकेनाये मृगाङ्कत्तौं, ध्रुवराशिनिहन्यते । जिज्ञासिते द्वितीये तु, ध्रुवाकस्ताड्यते त्रिभिः॥२॥ एवं च-व्याख्यचतुःशततमजिज्ञासायां तु ताड्यते । ध्रुवराशिरुयुत्तराष्टशतमानेन राशिना ॥ ३॥ राशिझुत्तरया वृद्ध्या, वर्द्धमानो हि जायते । रूपोनो द्विगुणः स्वखाभीष्टचन्द्रतुमानतः॥४॥ यथा तृतीये चन्द्रों , वृद्ध्या एत्सरया भवेत् । गुणकः पञ्चमः! सोऽस्माद्रूपोनो द्विघ्न एव हि ॥५॥ ततस्तथा ताडितोऽसौ, ध्रुवराशिर्विभज्यते । चतुस्त्रिंशशतेनायं,तिथिश्चन्द्रगर्नुपूर्तिभार ॥ ६॥ यथा द्वितीयचन्द्रर्नुपच्छायां त्रिगुणीकृता । पञ्चाख्या त्रिशती पञ्चदशाढ्याः स्यु शता नव 18॥७॥ चतुस्त्रिंशशतेनैषां, भागे षट् करमागताः। शेषमेकादशशतं, तद् द्विकेनापवर्त्यते ॥ ८॥ अध्याः पञ्चपश्चाशत् , लवाः स्युः सप्तषष्टिजाः । तदेवमिष्टचन्द्रर्नुनिश्चयोऽयमुपस्थितः ॥९॥ युगादेः षट्स्वतीतेषु, । Jain Education anal For Private Personel Use Only Mainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy