SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे पतेः ॥ ७९ ॥ एकैकस्मिंश्च नक्षत्रपर्याये ऋतवो हि षट् । ततोऽर्कस्य युगे त्रिंशत् , झुत्तरेन्दोश्चतुःशती ॥ ८॥ चन्द्रर्तुखरूकालनिरू-18 एकैकश्च मृगाङ्क रहोरात्रचतुष्टयी । सप्तत्रिंशदहोरात्रभागाश्च सप्तषष्टिजाः ॥ ८१ ॥ विधोर्यदेकनक्षत्रपर्याये पकरणे पणे सप्तविंशतिः। अहोरात्राः सप्तषष्टिभागास्तथैकविंशतिः॥ ८२ ॥ तेषां भागे हते पडिलब्धा दिनचतष्टयी।। शेषं दिनत्रयं तच, सप्तषष्ट्या हतं भवेत् ॥८३॥ द्विशत्येकोत्तराऽत्रकविंशत्यंशविमिश्रणे। द्वाविंशे द्वे शते ॥३९॥ सप्तषष्ट्यंशानामिमे पुनः ॥ ८४ ॥ षड्नक्ते सप्तषष्ट्यंशाः, सप्तत्रिंशद्यथोदिताः । इदं चन्द्रनुमानं च, चन्द्रसर्व-|| गर्नुसंख्यया ॥८॥ चतुःशत्या व्युत्तरया, गुण्यते चेद्भवन्ति तत्। अष्टादश शतास्त्रिंशा, यथोक्ता युगवासराः॥८६॥ अथ चन्द्र ज्ञानाय करणमुच्यते-युगातीतपर्वसंख्या, कार्या पञ्चदशाहता । विवक्षितदिनात्माच्या, वर्त्तमानस्य पर्वणः ॥ ८७॥ तिथयस्तत्र योज्यन्तेऽवमरात्रोज्झिताऽथ सा । चतुस्त्रिंशशतहता, पञ्चायत्रिंशताचिता ॥ ८८ ॥ शतैर्दशोत्तरैः षनिर्विभाज्यैवं कृते सति । लभ्यन्तेऽतीतशतवः, शेषांशाचोद्धरन्ति ये ॥८॥ तेषां भागे चतुस्त्रिंशशतेनात्र यदाप्यते । ते दिना वर्तमानतॊः, शेषा अंशा दिनस्य च ॥१०॥ चतुर्भिः कला-16 पकम् । द्वितीयपर्वैकादश्यां, चन्द्रर्तुः कतमो युगे । इति प्रश्नेऽतीतमेकं, पर्व पञ्चदशाहतम् ॥ ११ ॥ जाता २५ पञ्चदशैतेषु, क्षिप्यन्ते दश वासराः । एकादश्याः प्रागतीता, जातैवं पञ्चविंशतिः ॥ ९२ ॥ अवमरात्रस्य ॥३९४ ॥ त्वत्र संभवो नास्तीति ज्ञेयं । चतुस्त्रिंशशतनाऽसौ, त्रयस्त्रिंशच्छती भवेत् । पञ्चाशदधिकाऽस्यां च, पश्चान्या त्रिशती क्षिपेत् ॥ ९३ ॥ शतानि पञ्चपचाशान्येवं षट्त्रिंशदेषु च । शतैर्दशोत्तरैः पर्भिक्तेष्वाप्येत पञ्च- २८ in Education For Private & Personel Use Only INinelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy