________________
लोकप्रकाश & तोष्णकालेषु, चतुर्मासमितेषु यत् । अधिरात्रं भवेत्पर्व, तृतीयमथ सप्तमम् ॥ ५८ ॥ तथोक्तं ज्योतिष्करण्डे- ऋतूनामारंकालनिरू- "तइयंमि य काय अइरत्तं सत्तमे य पवंमि । वासहिमगिम्हकाले चउचउमासे विहीयते ॥ ५९॥" श्रावणो भमासादि
मार्गशीर्षश्च, चैत्रश्चेति यथाक्रमम् । वर्षाशीतोष्णकालानामादिमासाः प्रकीर्तिताः ॥ ६० ॥ सूर्यनुपूर्तिस॥३९३॥
मये, कर्ममासव्यपेक्षया । अहोरात्रः समधिकः, स्यादेकैक इति स्फुटम् ॥ ६१ ॥ आषाढे च भाद्रपदे, कार्तिके | पौष एव च । फाल्गुने माधवे चातिरानं नान्येषु कर्हिचित् ॥ ३२॥ ऋतुप्रारम्भका मासा, अप्येत एव कीर्तिताः । ज्योतिष्करण्डप्रज्ञप्तिवृत्त्यादेर्मतमेतकत् ॥६३॥ भगवतीवृत्तौ तु-प्रावृट् श्रावणादिः वर्षारात्रो.
ऽश्वयुजादिः शरन्मार्गशीर्षादिः हेमन्तो माघादिः वसन्तश्चैत्रादिः ग्रीष्मो ज्येष्ठादिरिति पक्षान्तरं दृश्यते, IS इदं च पक्षान्तरं जम्बूद्वीपप्रज्ञप्तिसूत्रेऽपि उत्सर्पिणीनिरूपणे 'चउद्दस पढमसमए' इत्यस्मिन् सूत्रे संगृहीत
मस्ति, यतस्तत्र श्रावणे मासि उत्सर्पिणी लगति, तत्प्रथमसमय एव चतुर्दश काला युगपल्लगन्ति, तन्मध्ये ऋतुरप्यस्ति, तत ऋतोरप्यारम्भः श्रावणे मासि भवतीति पक्षान्तरमिति ज्ञेयं । किंच-दक्षिणायनारम्भकोऽपि श्रावण एव, चातुर्मासकारम्भकोऽप्ययमेव, तेन त्वारम्भकोऽप्यसाविति पक्षोऽपि युज्यत। यदिवा सूर्यवर्षमाश्रित्य युगे ऋतवः प्रथमाषाढपूर्णिमादयः स्युः, कर्मवर्षस्य तु ऋतवः श्रावणासितप्रतिप- ॥३९३॥ दाद्याः स्युरित्यतो वा पक्षान्तरमिदं भावीति संभाव्यते, तत्त्वं विह तद्विद्वेद्यमिति ॥ ऋतूनामित्यमी मासा, यथाशास्त्रं निरूपिताः । अथर्नुपूरकतिथिज्ञानाय करणं ब्रुवे ॥ ६४ ॥ जिज्ञासितौर्या संख्या, द्विगुणा सा
२५
२८
(Adjainelibrary.org
Jain Educati
o
For Private & Personal Use Only
nal