SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ पाढौ युगान्ते स्तस्तत्राद्यस्य सितविपि । चतुर्दश्यां प्राग्युगर्नुः, पूर्णस्त्रिंशत्तमो भवेत् ॥ १२ ॥ ततस्तस्यैव | राकार्या, युगस्याभिनवस्य तु । ऋतुरायो लगेद्भाद्रस्यायेऽसौ पूर्यते तिथौ ॥ १३ ॥ आद्याषाढस्यैकदिनं, त्रिंशत्रिंशद्दिनात्मकौ । द्वितीयाषाढनभसौ, भाद्रस्यैकं दिनं ततः॥ १४ ॥ स्युौषष्टिरेभ्य एकोऽवमरात्रो निपात्यते । एकषष्टिदिनात्मेति, सूर्यर्तुः प्रथमो युगे ॥ १५॥ एकषष्टिस्त्रिंशता च, गुण्या सर्व सङ्ख्यया । अष्टा दश शतास्त्रिंशा, एवं स्युर्युगवासराः ॥ १६॥ एवमन्यत्रापि भाव्यं, यन्त्रकं वा विलोकनीयं ॥ सूर्याज्ञानवि-18 Kषये, करणं प्रतिपाद्यते । येन विज्ञातमात्रेण, सुखेन ऋतुरुह्यते ॥ १७ ॥ युगेऽतीतपर्वसङ्ख्या, कार्या पञ्चदशा-18 साहता। पर्वणो वर्तमानस्य, विवक्षितदिनावधि ॥ १८॥ क्षिप्यन्ते तत्र तिथयः, पात्यन्तेऽवमरात्रकाः । ततस्ता द्विगुणीकृत्य, सैकषष्टिविधीयते ॥ १९ ॥ द्वाविंशेन शतेनास्या, हृते भागे यदाप्यते । तस्मिन् षनिहते शेषमतिक्रान्त ऋतुर्भवेत् ॥ २० ॥ द्वाविंशशतभक्तस्य, राशेर्यच्छेषमास्थितम् । तस्मिन् द्वाभ्यां हृते लभ्या, वर्त्तमान वासराः ॥ २१ ॥ युगे प्रथमदीपाल्यां, यदि कश्चन पृच्छति । सूर्याः कतमोऽतीतः ?, कतमो वर्त्त- १० तेऽधुना ? ॥ २२ ॥ सप्त पर्वाण्यतीतानि, तदा तत्र युगादितः । तानि पञ्चदशनानि, स्युः पञ्चाभ्यधिकं शतम् || ॥ २३ ॥ द्वाभ्यामवमरात्राभ्यां, हीनं तत् व्युत्तरं शतम् । तद् द्वाभ्यां गुण्यते जाते, दे शते षड्भिरुत्तरे ॥२४॥ तत्रैकषष्टिक्षेपे द्वे, शते ससप्तषष्टिके । एतयोहियते भागो, द्वाविंशेन शतेन च ॥ २५॥ द्वौ लभ्यते न तो भागं, सहेते षड्भिरित्यतः । स्थितौ द्वावेव शेषा ये, त्रयोविंशतिरंशकाः ॥ २६ ॥ तेषामद्धे कृते सार्द्धा, एका-१४ Join Educat i onal For Private & Personal Use Only www.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy