SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे विशन् बाह्यमण्डलात् कुरुते रविः । पश्चापि माघस्यावृत्तीरभिजित्प्रथमक्षणे ॥ ७० ॥ तथोक्तं ज्योतिष्कर- विषुवत्तकालनिरू- ण्डके-"अम्भितराहि नितो, आइच्चो पुस्सजोगमुवगम्म । सवा आउद्दीओ करेइ सो सावणे मासे ॥ ७१ ॥ करणं पणे बाहिरओ पविसंतो आइचो अभिइजोगमुवगम्म । सबा आउद्दीओ करेइ सो माघमासंमि ॥७२॥” एवं च मकर राशी, यद्भानोरुत्तरायणम् । कर्के याम्यायनं लोके, ख्यातं तदपि संगतम् ॥७३॥ ॥३९०॥ । अथ विषुवत्प्रकरणं निरूप्यते-पञ्चदशमुहूर्त्तात्मा, रजनी दिवसोऽपि च । यत्र तुल्यावुभौ स्यातां, सS कालो विघुवं स्मृतम् ॥७४॥ तथोक्तमभिधानचिन्तामणौ-"तुल्यनक्तंदिने काले, विषुवद् विषुवंच तत्। तच्चा श्यामादिवसयोः, पञ्चदशमुहर्त्तयोः। प्रदोषकाले विज्ञेयं, निश्चयापेक्षया बुधैः ॥ ७५ ॥ यतः-साकनवतौ । वाह्यादाभ्यन्तराच मण्डलात् । समाक्रान्तेषु सूर्येण, मण्डलेषु भवेदिदम् ॥ ७६ ॥ तत्प्रत्ययनमेकैकं, ततस्तानि युगे दश । याम्यायनस्य पश्चौजान्येषु स्युर्मासि कार्तिके ॥ ७७॥ समानि माधवे मासि, पञ्च सौम्यायनस्य च। तिथिचन्द्रार्कनक्षत्रयोगोऽथैषां निरूप्यते ॥ ७८ ॥ तृतीयायां तिथौ षट्सु, व्यतिक्रान्तेषु पर्वसु । रोहिराणीचन्द्रनक्षत्रे, विषुवं प्रथमं भवेत् ॥ ७९ ॥ त्रिंशत्पतिक्रमे च, पञ्चदश्यां तृतीयकम् । प्रज्ञप्तं स्वातिनक्षत्रे, २५ विषुवं पुरुषोत्तमैः॥ ८०॥ त्रिचत्वारिंशतं पर्वाण्यतिक्रम्य युगादितः । स्यात्पुनर्वसुनक्षत्रे, तुर्य षष्ठीतिथौ ॥३९०॥ ध्रुवम् ॥ ८१॥ पञ्चपञ्चाशतं पर्वाण्यतिक्रम्य च पञ्चमम् । उत्तरासु भद्रपदाखाख्यातं द्वादशीतिथौ ॥ ८२॥ अष्टषष्टिमतिक्रम्य, पर्वाणि विषुवं भवेत् । षष्ठं तिथौ तृतीयायां, मैत्रनक्षत्र एव च ॥ ८३ ॥ पर्वाण्यशीति- २८ Jain Education a l For Private & Personal use only O nelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy