SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ २० लोकप्रकाशे पञ्चदशाढ्यैर्नवभिः शतैः। अहोरात्रस्य भागः स्याद्भमासा सुनिश्चितम् ॥ १२ ॥ चन्द्रस्यैकैकमयनमेतन्मानं चंद्रसूर्ययो. कालनिरू- 1]निरूपितम् । त्रैराशिकवलेनात्र, प्रत्ययोऽपि निरूप्यते ॥ १३॥ चतुस्त्रिंशेनायनानां, शतेन तुहिनद्युतः । प्राप्ता- 1रयनान्यापणे न्यष्टादश त्रिंशान्यहोरात्रशतानि चेत् ॥१४॥ तदैकेनायनेनेन्दोर्लभ्यते किमिति त्रिषु । अन्त्येनकेन गुणितो, वृत्तयश्च मध्यराशिस्तथा स्थितः॥१५॥ आयेन च चतुस्त्रिंशशतरूपेण राशिना । मध्यराशी हृते लब्धा, अहोरात्रा॥३८॥ स्त्रयोदश ॥१६॥ अष्टाशीतिः शिष्यते सा, सप्तषष्ट्या निहन्यते । अष्टापञ्चाशच्छतानि, स्युः षण्णवतिमन्त्यथ ॥१७॥ चतुस्त्रिंशशतेनैषां, हृते भागे यथोदिताः। चतुश्चत्वारिंशदंशाः, संप्राप्ताः सप्तषष्टिजाः॥१८॥ अत्र चन्द्रायणज्ञान विषये करणादिनिरूपणं तु क्षेत्रलोके विंशतितमे सर्गे कृतमस्तीति ततो ज्ञेयं । अयनानि दशार्कस्य, चतुस्त्रिंशं शतं विधोः । युगे युगे स्युर्यत्तत्र, त्रैराशिकमथोच्यते ॥ १९ ॥ सत्यशीतिशतेनाहोरात्राणामयनं रवेः । स्याद्यद्येकं तदा त्रिशैः, किमष्टादशभिः शतैः ? ॥ २०॥ त्रैराशिकस्थापना १८३-१-16 १८३०, अन्त्येन राशिना राशावेकरूपेऽत्र मध्यमे । गुणिते स्युः शतान्यष्टादश त्रिंशद्युतान्यथ ॥ २१॥ आद्येन राशिना भागे, सभ्यशीतिशतात्मना । लब्धा दशैतावन्त्येवायनानि स्युर्युगे रवेः ॥२२॥ सप्तषष्ट्युद्भवचतुश्चत्वारिंशल्लवाधिकः । त्रयोदशभिरेकं चेदहोरात्रैः किलायनम् ॥ २३ ॥ त्रिंशैस्तदाष्टादशभिरहोरात्रशतैविधोः । अयनानि कियन्ति स्युरिति राशिवयं लिखेत् ॥ २४ ॥ राशित्रयस्थापना-१३४४-१-१८३० सावार्थमाद्यराशावहोरात्रास्त्रयोदश । ससषष्ट्या निहत्यांशाः, क्षिप्यन्ते सन्ति येऽधिकाः ॥ २५ ॥ जाता ८८॥ २८ Jain Educatio t iona For Private & Personal Use Only TOMjainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy