SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ |ऽप्यत्र दृष्टान्तो, दश्यते गुरुदर्शितः ॥ ९६ ॥ पञ्चविंशतिमासातिक्रमे केनापि पृच्छयते। दशम्यामयनं किं भो!, वर्ततेऽद्य गतं च किम् ? ॥९७॥ पञ्चाशद्यानि पर्वाणि, मासेषु पञ्चविंशतौ । तानि पञ्चदशनानि, पञ्चाशा ससशत्यभूत् ॥९८॥ दशम्यां पृष्टमिति च, क्षिप्यन्ते दश तेन च । शतानि सप्त जातानि, षष्ट्याव्यानि ततः परम् ॥ ९९॥ द्वादशावमरात्राः स्युर्मासेषु पञ्चविंशतौ । तेषु त्यक्तेष्वष्टचत्वारिंशा सप्तशती भवेत् ॥५०॥ सत्र्यशीतिशतेनास्य, राशेर्विभजने सति । चत्वार एव लभ्यन्ते, शेषास्तिष्ठन्ति षोडश ॥१॥ गतानि चत्वार्ययनान्यतीतं यदनन्तरम् । तदुत्तरायणं दक्षिणायनं त्वस्ति साम्प्रतम् ॥ २॥ षोडशो दिवसस्तस्याप्यधुना खलु वर्तते । एवमन्यत्रापि भाव्यं, करणं ज्ञैर्यथोचितम् ॥ ३॥ युगे युगे चतुस्त्रिंशमयनानां शतं विधोः । तच्चैकैकं भचक्रार्द्धभोगमानमिहोदितम् ॥ ४॥ सर्वःभोगकालो हि, विधोः संकलितो. भवेत् । सप्तविंशतिरेवाहोरात्राः पूर्णास्तथोपरि ॥५॥ सप्तषष्टिविभक्ताहोरात्रांशाश्चैकविंशतिः। भमासोऽप्य-15 यमेवेन्दोरुदग्याम्यायनात्मकः ॥ ६॥ सप्तषष्टिविभक्ताहोरात्रांशानां भवेदिह । भमासस्त्रिंशदधिकैरष्टादश-IS| १० मितेः शतैः ॥ ७॥ ईदृशाश्च भमासाः स्युः, सप्तषष्टियुगे युगे । एकैकस्मिन् भमासे च, स्यादिन्दोरयनद्रयम् ॥८॥ युक्तं ततश्चतुस्त्रिंशमयनानां शतं युगे । एकैकस्यायनस्याथ, मानं व्यक्त्या निशम्यताम् ॥९॥ | प्रत्ययनं चन्द्रो, मण्डलानि त्रयोदश। चतुश्चत्वारिंशदंशांश्चैकस्य सप्तषष्टिजान् ॥ १०॥ ततश्च-त्रयोदशैवाहोरात्रा, भागाश्च सप्तषष्टिजाः । चतुश्चत्वारिंशदहोरात्रस्यायनमैन्दवम् ॥ ११॥ यदा-सप्तषष्टिभवैः Jain Educat i onal For Private & Personal Use Only NMainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy