________________
32
लोकप्रकाशे कालनिरू-
पणे
॥३८७॥
॥ ८॥ सर्वान्तरानन्तरे यन्मण्डले दक्षिणायनम् । आरभ्यते पूर्यते तत्सर्वबाह्ये च मण्डले ॥ ८१॥ सर्वबा- चंद्रसूर्ययोह्यानन्तरे च, मण्डलेऽथोत्तरायणम् । आरभ्यते पूर्यते तत्सर्वाभ्यन्तरमण्डले ॥ ८२ ॥ अथ सूर्यायनज्ञानविषये । रयनान्याकरणं ब्रुवे । यतोऽतीतवर्तमानायनज्ञानं सुखं भवेत् ॥ ८३॥ राकामावास्यारूपाणि, प्राग्विवक्षितवासरात् ।। वृत्तयश्च तानि पञ्चदशनानि, कर्तव्यानि ततोऽत्र च ॥ ८४॥ अतीतास्तिथयः क्षेप्या, वर्तमानस्य पर्वणः। पात्यन्तेऽवमरावाश्च, युगादारभ्य ये गताः ॥ ८५ ॥ राशौ तर्मिस्ततो भक्ते, सत्र्यशीतिशतेन यत। लब्धमेकद्वयादिरूपं, तत्संस्थाप्य विचिन्त्यते ॥ ८६ ॥ लब्धः समोऽङ्को यदि तद्व्यतीतमुत्तरायणम् । विषमोऽङ्कोऽथ लब्धश्चेत्तद्गतं दक्षिणायनम् ।। ८७ ॥ अंशास्तु ये पूर्वराशी, भागशेषा अवस्थिताः। ते तत्कालं प्रवृत्तस्यायनस्य दिवसाः किल ॥८८॥ युगमध्ये यथा कश्चिन्नवमासव्यतिक्रमे । जनः पृच्छति पञ्चम्यां, किमद्यायनमस्ति ? भोः!॥ ८९॥ अनन्तरं च कतरव्यतीतमिति तत्र च। पूर्वोक्तविधिना प्राज्ञो, दयादित्येवमुत्तरम् ॥ ९०॥ नवानां ननु मासानां, पर्वाण्यष्टादशागमन् । तानि पश्चदशनानि, द्वौ शतौ स्तः ससप्तती ॥९१॥ पञ्चम्यां पृष्टमिति च, क्षिप्यते तत्र पञ्चकम् । पञ्चसप्ततिसंयुक्ते, संजाते द्वे शते ततः॥९२॥ नवमास्यां च चत्वारोऽवमरात्रा भवन्ति ये। ते त्यज्यन्ते ततो जातो, द्वौ शतौ सैकसप्सती ॥९३॥ अस्य राशेः सत्र्यशीति- ॥३८७॥ शतेन भजने सति । लब्धमेक रूपमष्टाशीतिः शेषाऽवतिष्ठते ॥९४॥ ततश्चातीतमयनमेकं तदपि दक्षिणम् । साम्प्रतं वर्तमानं च, गण्यतामुत्तरायणम् ॥९५॥ तस्याप्यष्टाशीतितम, साम्प्रतं वर्तते दिनम् । द्वितीयो
See996
Jain Educatio
n
al
For Private & Personal Use Only
N
inelibrary.org