SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे कालनिरूपणे ॥ ३८४ ॥ Jain Education ष्टिजाः ॥ १२ ॥ द्वाषष्ट्यंशस्य चैकस्य, विभागाः सप्तषष्टिजाः । एकोनचत्वारिंशत्स्यस्तासां भोग्याः सित विषः ॥ १३ ॥ पुनर्वसुभ्यां संयोगस्तदा स्यादुष्णरोचिषः । तन्मुहूर्त्ताशप्रत्यंशान्, भानुभोग्यानथ बुवे ॥ १४ ॥ द्विचत्वारिंशन्मुहूर्त्ताः, पुनर्वस्वोस्तदा रवेः । पञ्चत्रिंशद् द्विषष्ट्यंशा, भोग्याः सप्त च चूर्णिकाः ॥ १५ ॥ तुर्यस्य चन्द्रवर्षस्य, य इह प्रथमः क्षणः । क्षणस्तृतीयस्यान्त्यः स्यात्तदनन्तर पश्चिमः ॥ १६ ॥ आषाढाभिश्चोत्तराभि | स्तदा योगो हिमद्युतेः । भुक्तशेषास्तदानीं स्युस्तन्मुहूर्त्तात्रयोदश ॥ १७ ॥ एकस्य च मुहूर्त्तस्य, द्वाषष्ट्यं शास्त्रयोदश । अंशस्य तादृशः सप्तविंशतिश्चूर्णिका लवाः ॥ १८ ॥ पुनर्वसुभ्यां सूर्यस्य तदा योगो निरूपितः । मुहत्तौ द्वौ च तद्भुक्तशेषौ भागास्तथोपरि ॥ १९ ॥ षट्पञ्चाशद् द्विषष्ट्युत्था, भागस्यैकस्य तस्य च । सप्तषष्टिविभक्तस्य, षष्टिर्भागाः प्रकीर्त्तिताः ॥ २० ॥ अभिवर्द्धितवर्षस्य पञ्चमस्यादिमक्षणात् । स्याद्योऽनन्तरपाश्चात्यः स तुर्यस्यान्तिमः क्षणः ॥ २१ ॥ आषाढाभिरुत्तराभिस्तदा योगोऽमृतद्युतेः । तद्भुक्तशेषा एकोनचत्वारिंशन्मुहूर्त्तकाः ॥ २२ ॥ द्वाषष्टिभागाश्चत्वारिंशदेकस्याथ तस्य च । सप्तषष्टिभवाः सप्तचत्वारिंशल्कि लांशकाः ॥ २३ ॥ पुनर्वसुभ्यां सूर्यस्य तदा योगः प्रकीर्त्तितः । तद्भुक्तशेषा एकोनत्रिंशदेव मुहूर्त्तकाः ॥ २४ ॥ एकविंशतिरंशाश्च, मुहूर्त्तस्य द्विषष्टिजाः । तस्यैकस्य सप्तचत्वारिंशच चूर्णिकांशकाः ॥ २५ ॥ युगस्यान्यस्यादिमस्य, चन्द्रान्दस्याद्मिक्षणात् । अनन्तरो यः पाश्चात्यः, पञ्चमान्दस्य सोऽन्तिमः ॥ २६ ॥ आषाढाभिरुत्तराभिस्तदा योगः सितद्युतेः । चरमे समये तासां, वर्त्तमानो भवेत्स हि ॥ २७ ॥ सूर्यस्य च तदा योगः, पुष्येण For Private & Personal Use Only ional युगवर्षारंभयोगाः २० २५ ॥ ३८४॥ २८ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy