SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे परे ॥ ९२ ॥ विष्णवो बलदेवाश्च, सर्वे गौतमगोत्रजाः। पद्मनारायणौ तु द्वौ, ज्ञेयो काश्यपगोत्रजौ ॥ ९३॥ वलदेवायुकाललोकेपश्चाभूवंत्रिपृष्ठाद्या, वारेषु हरयः क्रमात् । श्रेयांसखामिमुख्यानां, पश्चानामर्हतामिह ॥ ९४ ॥ अन्तराले च कादि चत्र्याधेषु षष्ठोऽभूदरनाथसुभूमयोः। सप्तमोऽप्यन्तरालेऽभूत्, सुभूममल्लिनाथयोः॥९५॥मुनिसुव्रतनम्योश्चान्तराले राम लक्ष्मणौ । श्रीनेमिजिनवारे च, कृष्णोऽभून्नवमो हरिः॥१६॥ तथोक्तं-दो तित्थेस सचक्कि १, २ अट्ट या ॥५४॥ जिणा १० तो पञ्च केसीजुआ ५, १५, दो चक्का हिव ३, ४ तिन्नि चक्कियजिणा १६, १७, १८ तो केसि ६ चक्की ! हरी ७।तित्थेसो इगु तो १९ सचक्कि य९जिणो २० केसी ८ सचक्की १० जिणो २१, चक्की ११ केसव९संजुओ जिणवरी २२ चक्की य १२ तो दो जिणा २३, २४ ॥१॥ चक्रिवासुदेवयोश्च क्रममेवमाह:-"चकिदगं। हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चकी केसव दुचकि केसी य चक्की य॥९७॥” त्रयोऽर्हन्तश्चक्रिणो यद्यच्चान्त्योहत्पदद्वयम् । दधौ द्वाभ्यां शरीराभ्यां, तीर्थद्वासुदेवयोः॥९८॥ तदस्यामवसर्पिण्यां. षष्टिदेहाः प्रकीर्तिताः । त्रिषष्टेः शलाकापुंसामेकोनषष्टिरङ्गिनः॥ ९९ ॥ भीमावलि १र्जितशत्रु: २, रुद्रो विश्वानलोऽपि ४ च।सुप्रतिष्ठः ५ पञ्चमः स्याद, भवेत् षष्ठोऽचलाह्वयः६ २५ ॥४०॥ पुण्डरीको ७ जितधरो८, जितनाभ ९स्तथाऽपरः। पेढालः१० सत्यकिश्चेति ११. रुद्रा एकादशो- ॥५४॥ दिताः॥१॥ गतौ रुद्रावादितो द्वौ, सप्तमी नरकावनीम् । ततः क्रमात्पश्च षष्ठीमष्टमः पञ्चमी भुवम् ॥२॥ तुर्या च नवमदशमी, तृतीयां नरकक्षितिम् । एकादशो जगामेति, नवमे पूर्व ईरितम् ॥ ३॥ आद्यो वृषभ-18 २८ Jain Educati o nal For Private Personel Use Only K ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy