SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ वारेऽभूद, द्वितीयोऽजितवारके । अष्टानामहतां तीर्थेष्वष्टौ च पुष्पदन्ततः॥ ४॥ एकादशः सत्यकिश्च, तीर्थे वीरजिनेशितुः । तीर्थव्यक्तिः प्रतिहरिबलानां वासुदेववत् ॥५॥ त्रिषष्टिरेते कथिताः शलाकापुमांस ऐश्वर्यगुणाभिरामा । क्षेत्रे किलास्मिन् भरतेऽत्र कालेऽवसर्पिणीनामनि नाममात्रात् ॥६॥ (उपजातिः)। विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, संपूर्णः प्रथितो निसर्गसुभगः सर्गस्त्रयस्त्रिंशता ॥ ४०७॥ BYamro XxxxxxxxxxxxxxximExamxxKRICKSEXCOMXxnx ॥ इति महोपाध्यायश्रीविनयविजयगणिविरचिते श्रीलोकप्रकाशे काललोकप्रकाशे त्रयस्त्रिंशत्तमः सर्गः समाप्तः॥ ExaxKRREXXNX.COMXXXKAREXXXCHDEXCX.KOREXKXAMINAKXCXCX इति श्रेष्ठि-देवचन्द-लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ७८. Jain Education a l For Private & Personel Use Only K ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy