________________
वारेऽभूद, द्वितीयोऽजितवारके । अष्टानामहतां तीर्थेष्वष्टौ च पुष्पदन्ततः॥ ४॥ एकादशः सत्यकिश्च, तीर्थे वीरजिनेशितुः । तीर्थव्यक्तिः प्रतिहरिबलानां वासुदेववत् ॥५॥ त्रिषष्टिरेते कथिताः शलाकापुमांस ऐश्वर्यगुणाभिरामा । क्षेत्रे किलास्मिन् भरतेऽत्र कालेऽवसर्पिणीनामनि नाममात्रात् ॥६॥ (उपजातिः)। विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, संपूर्णः प्रथितो निसर्गसुभगः सर्गस्त्रयस्त्रिंशता ॥ ४०७॥
BYamro XxxxxxxxxxxxxxximExamxxKRICKSEXCOMXxnx
॥ इति महोपाध्यायश्रीविनयविजयगणिविरचिते श्रीलोकप्रकाशे
काललोकप्रकाशे त्रयस्त्रिंशत्तमः सर्गः समाप्तः॥ ExaxKRREXXNX.COMXXXKAREXXXCHDEXCX.KOREXKXAMINAKXCXCX
इति श्रेष्ठि-देवचन्द-लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ७८.
Jain Education
a
l
For Private & Personel Use Only
K
ainelibrary.org