SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे दिताम् ॥३२॥ ज्ञातसीताव्यतिकरी, पद्मनारायणावथ । विद्याधराधिपैनैकैः मुग्रीवादिभिराश्रितौ ॥३३॥ गत्वा रामलक्ष्मकाललोके Sनभोऽध्वना लङ्का, मानिना दशमौलिना । योढुं प्रववृताते तो, शत्रुग्राणापहारिणौ ॥३४॥ युग्मम् । अथात्यन्तंणाधिकारः चक्रयायेषु | हितोऽवादीद्दशवक्रं विभीषणः । मयादिभिहितैनीतिशास्त्रविज्ञैः समन्वितः ॥ ३५ ॥ कार्षांदनीति मा भ्रात॥५३८॥ ाक प्रत्यर्पय जानकीम् । आतिथेयीयमेवास्तु, रामस्याभ्यागतस्य नः ॥३६॥ युग्मम् । यम एवास्य मच्छनोरातिथेयीं करिष्यति । एतद्गृह्यो वदन्नेवं, त्वमप्येनमनुव्रज ॥३७॥ इति निर्भसितो बाढं, भ्रात्रा दुर्नयकारिणा। रामं विभीषणो न्याय्यं, शिश्राय प्रागजनुःसुहृत् ॥ ३८ ॥ जायमानेऽथ संग्रामे, दशमौलिबिभीषणम् । हन्तुं २० युद्ध्यन्तमक्षप्सीच्छक्तिं सद्योरिघातिनीम् ॥३९॥ सौमित्रिमबदद्रामस्तदाऽयं हन्यते हहा । विभीषणः संश्रितोऽस्मान् , धिम् नः संश्रितघातिनः ॥ ४० ॥ लक्ष्मणः पुरतोगत्वा, पृष्ठे कृत्वा विभीषणम् । आचिक्षेप दशग्रीवं, क्रुद्धः सोऽप्येवमाह तम् ॥४१॥ नोत्क्षिप्ता शक्तिरेषा त्वत्कृते किं नियसे मुधा? । अन्यस्य मृत्युना यदा, मार्य एव त्वमप्यसि ॥४२॥ तया च भिन्नहृदयः, सौमित्रिभूतलेऽपतत् । मूञ्छितो मृतवत्पद्मसैन्ये शोको महानभूत् ॥४३॥ पद्मं बिभीषणोऽथोचे, किमधैर्यमिदं प्रभो!। शक्तयाऽनया हतो रात्रिमेकां जीवति यत्पुमान् ॥४४॥ प्रतीकाराय तेनास्याः, सर्वथा प्रयतामहे । पद्मादयोऽपि चक्रस्तांस्तेऽभवन् ॥५३८॥ किंतु निष्फलाः॥४५॥ पद्म निराशे खिन्नेऽथ, प्रतिचन्द्राभिधो निशि । एत्य विद्याधरोऽवादीत्सौमित्रेर्जीवनौषधम् ॥ ४६॥ विशल्यालाननीरेणाभूवं शल्योज्झितः पुरा । तत्कार्यसिद्धियुष्माकं, तेनावश्यं भवि- २८ १५ - Jain Education a l For Private Personel Use Only A ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy