SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ तत्रैत्य, संरंभात्तमसि स्थिताम् । तन्मूत्ति लेप्यजां हत्वा, कृतकृत्यो न्यवर्तत ॥ १७ ॥ अथो दशरथो भ्राम्यनयासीदुत्तरापथे । खयंवरोत्सवोद्रङ्गे, द्रङ्गे कौतुकमङ्गले ॥ १८ ॥ पतिवरां पर्यणैषीद्राज्ञः शुभमतेः सुताम् ।। अद्भुतां तत्र कैकेयीं, द्रोणमेघसहोदरीम् ॥१९॥ युग्मम्। अस्मासु सत्सूद्वहति, कन्यां कार्पटिकः कथम् ? । इतीयया प्रववृते, योर्बु शेषनृपवजः ॥ २० ॥ कैकेय्या सारथित्वेन, कृतसाहायको नृपः। प्रतिपक्षान् पराजिग्ये, कैकेय्यै च वरं ददौ ॥ २१ ॥ कैकेयीं परिणीयाथ, बलैनैकैर्महाबलः । जग्राह नगरं राजगृहं निर्जित्य तत्प्र-| भुम् ॥ २२ ॥ लङ्केश्वर भयात्तत्र, तस्थुषोऽस्य महीपतेः । चतुर्दिग्जैत्रदोर्याश्चत्वारोऽथाभवन् सुताः ॥ २३ ॥ तत्रापराजिता देवी, हर्यक्षेभेन्दुभास्करैः। तनयं सूचितं खप्नैवलं पद्ममजीजनत् ॥ २४ ॥ खर्गात्सनत्कुमारा-12 ख्याच्युत्वा जीवः पुनर्वसोः । समुत्पेदे सुमित्रायाः, कुक्षावक्षामभाग्यभूः ॥ २५ ॥ सिंहेभसूर्यचन्द्राग्निश्रीवार्द्धिवमसूचितम् । नारायणाभिधं विष्णु, सुमित्रा सुषुवे सुतम् ॥ २६ ॥ सुतं चासत कैकेयी, भरतं भरतोपमम् । प्रासूत सुप्रभा पुत्रं, शत्रुघ्नं शत्रुखण्डनम् ॥ २७ ॥ जीवोऽथानङ्गसुन्दर्याश्युत्वा कल्पात्तृतीयकात्। पत्त्यां प्रियङ्करानान्यां, द्रोणमेघस्य भूपतेः ॥ २८ ॥ सुताऽभवद्विशल्याख्या, मातुाधि चिरंतनम् । या जहारागता गर्ने, जाता सा निरुपद्रवा ॥२९॥ युग्मम् । प्राक्तप्ततपसोऽमुष्याः, स्लानाम्भोभिर्जनेऽभवत् । व्रणसंरोहणं शल्यापहारो रोगसंक्षयः ॥ ३०॥ राज्याभिषेकायाहूतं, रामं दशरथोऽप्यथ । विससर्ज वनायाऽऽतः, कैकेयीवरयाचया ॥ ३१॥ सह लक्ष्मणसीताभ्यां, पद्मस्य वनमीयुषः। जहार रावणः सीतां, छलात्सूर्पणखो Jain Education a l For Private Personel Use Only S ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy