SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके चत्र्याधेषु ॥५३३॥ muTHIMMA राज्यो द्वादशानां, चक्रिणां द्वादशाभवन् । स्त्रीरत्नाख्याश्चतुर्थाङ्गे, सुभद्राद्या इमाश्च ताः ॥१॥ " पढमा होइ चक्रवर्तिसुभद्दा १ भद्द २ सुणंदा ३ जया य ४ विजया ५ य । कण्हसिरी ६ सूरसिरी ७ पउमसिरि ८ वसुंधरा नां वासुदेदेवी ॥१॥ लच्छिमति ११ कुरुमती १२ इत्थिरयणाण णामाई ॥” तृतीयश्च चतुर्थश्च, गतौ स्वर्ग तृतीयकम् । वानां चाअष्टमश्च द्वादशश्च, सप्तमी जग्मतुर्भुवम् ॥ ८६ ॥ शेषाश्च चक्रिणो येऽष्टी, गतास्ते परमं पदम् । प्राबाजीगर- धिकारः तस्तत्र, नृपायुतपरिच्छदः ॥ ८७ ॥ भूपतीनां सहस्रेण, विरक्तेनान्विताः परे । प्रान्रजश्चक्रिणः सर्वे, विनाऽन बादशाष्टमौ ॥ ८८ ॥ ऋषभाजितयोर्वारे, भरतः सगरः क्रमात् । जातो तृतीयतुयौं च, धर्मशान्त्योरिहान्तरे । २० ॥ ८९ ॥ त्रयश्च चक्रिणोऽर्हन्तः, शान्त्याद्याः खयमेव हि । अरमल्योरन्तराले, सुभूमश्चक्रवर्त्यभूत् ॥ ९॥ नवमोऽभून्महापद्मो, मुनिसुव्रतवारके । दशमो नमिवारेऽभून्नमिनेभ्यन्तरे जयः ॥ ९१ ॥ अभवद्बह्मदत्तश्चान्तरे श्रीनेमिपार्श्वयोः। स्वरूपं चक्रिणामेवमुक्तं वक्ष्येऽथ शार्षिणाम् ॥९२॥ त्रिपृष्ठश्च १ द्विपृष्ठश्च २, खयंभूः ३ पुरुषोत्तमः४। तथा पुरुषसिंहश्च ५, पुरुषः पुण्डरीकतः ६ ॥१३॥ दत्तो ७ नारायणः ८ कृष्णो ९, वासुदेवा अमी नव । अचलो १ विजयो २ भद्रः ३, सुप्रभश्च ४ सुदर्शन: ५ ॥९४॥ आनन्दो ६ नन्दनः ७ पद्मो ८, राम ९ श्चेति यथाक्रमम् । अमी विष्णुविमात्रेया, बलदेवाः स्मृता नव श५३३॥ ॥ ९५ ॥ अश्वग्रीव १ स्तारकश्च २, मेरको ३ मधुकैटभः४। निशुम्भ ५ बलि ६ प्रह्लाद ७ रावणा ८ मगधेश्वरः९॥९६॥ नवानां वासुदेवानां, नवामी प्रतिविष्णवः । वासुदेवकरात्तखचक्रेण प्राप्तमृत्यवः॥९७।। R ATHIMIRE २८ Jain Educat i onal For Private Personel Use Only Migrainelibrary.org 0
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy