________________
भेदयुक्।तत्कुटुम्ब निशां सर्वामप्र(न्व)वर्तत मैथुने ।। ७१॥ततस्त्रपातुरस्त्यक्त्वा, कुटुम्ब निर्ययौ बहिः। विप्रोजानन निजं दोषं, चक्रिणि द्वेषमुद्वहन् ॥७२॥ कश्चित्काणीकृताश्वत्थपत्रं कर्करिकाकणैः। ऐक्षत का सूक्ष्मवेधकृतश्रमम् ॥ ७३ ॥ चक्रिणं शिक्षयाम्यद्य, मत्कुटुम्बविडम्बिनम् । ध्यात्वेति तं वशीचक्रे, स द्रव्यैर्द|क्षिणागतैः ॥ ७४ ॥ धृतच्छत्रो गजारूढो, योऽयमेति चमूवृतः। विनाशयेदृशौ तस्य, द्रुतं कर्कशकर्करैः ॥७॥ स कुड्यान्तरितश्चक्रवर्तिपापरिवेरितः। लघुहस्तस्तथाऽकार्षीत् , पार्श्वस्थेषु सुरेष्वपि ॥ ७६ ॥ जुष्टः सुरसहस्राभ्यामंसस्थाभ्यां नृनिर्जरः । पामरेणान्धलीचक्रे, क्षीणे पुण्ये वृथा बलम् ॥ ७७ ॥ तथोक्तं-"प्रतिकूलतामुपगते हि विधौ, विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ ७८॥"|| ततश्च-धृतो नश्यनजापालश्चक्रियोधैरुदायुधैः। अदर्शयत्ताड्यमानो, विषं तत्र प्रयोजकम् ॥ ७९॥ क्रुद्धेन चक्रिणाऽघाति, स विप्रः सान्वयस्तथा । पुरोहितायोऽन्येऽपि, मूलादुन्मूलिता द्विजाः॥८० ॥ तथाप्यशान्त| कोपेन, मन्त्रीत्यूचेऽथ चक्रिणा । ढोकय स्थालमेकैकं, नित्यं विप्राक्षिभिर्भूतम् ॥ ८१॥ श्लेष्मातकफलैः पूर्ण, १० | सोऽपि पात्रमढौकयत् । स्पृशन् विप्राक्षिवुद्ध्या तन्मुमुदेऽन्तर्दुराशयः ॥ ८२ ॥ अनुभूयान्धतामेवं, क्रूरः षोड|शवत्सरीम् । विपद्य रौद्रध्यानेन, सप्तमं नरकं ययौ ॥ ८३ ॥ सप्तवर्षशतायुष्कः, सप्त चापानि चोच्छ्रितः। चक्रभृत्सप्तमः पापात्, सप्तमीमगमद्भवम् ॥ ८४॥ इति ब्रह्मदत्तः॥ गोत्रतः काश्यपाः सर्वे, वर्णतः स्वर्णकान्तयः। अमी भुवनविख्याताश्चक्रिणो द्वादशोदिताः ॥ ८५ ॥ पट्ट
Jain Educatio
n
al
For Private & Personal Use Only
jainelibrary.org