________________
लोकप्रकाशे काललोके चत्रयाद्येपु
॥५३२॥
Jain Education
स्मिन् गृहेऽभितः ॥ ५५ ॥ ततोऽधःस्थसुरङ्गाक्ष्मां, मन्त्रिपुत्रेण दर्शिताम् । लूतापुवदुद्भिद्य, निरगान्मित्रयुक् ततः ॥ ५६ ॥ धनुना धारितावश्वावारुतावुभावपि । निशि तस्यामयासिष्टां पञ्चाशद्योजनीं द्रुतम् ॥ ५७ ॥ अतिश्रमाद्विपन्नौ तौ तुरङ्गौ पञ्चहायनौ । ततः पद्भ्यां प्रस्थितो तो, छन्नं दीर्घचमूभयात् ॥ ५८ ॥ प्राच्यपुण्यानुभावेन, ब्रह्मदत्तः पदे पदे । पर्यणैषीहहुतरा, भूचरीः खेचरीः कनीः ॥ ५९ ॥ क्रमात्स भूरिसंपत्तिः, पितृमित्रैस्त्रिभिर्नृपैः । ससैन्यैः कृतसाहाय्यः, काम्पील्यपुरमभ्यगात् ॥३०॥ रुद्धेऽभितः पुरे तस्मिन्, दीर्घाऽपि निरगाद्वहिः । तयोः प्रववृते युद्धं, रामरावणयोरिव ॥ ६१ ॥ अयुध्यतामथ ब्रह्मदत्तदीर्घौ परस्परम् । शस्त्रच्छलेन रोषानं, क्षिपन्तौ चिरसंचितम् ॥ ६२ ॥ खिन्नस्य ब्रह्मदत्तस्य, दुर्जये बलवत्यरौ । अलञ्चक्रे करं चक्ररत्नं पुण्यमिवाङ्गभृत् ॥ ६३ ॥ दत्तायां दीर्घनिद्रायां, तेन दीर्घस्य दृप्यतः । चक्रिन् ! जय जयेत्यस्मिन्, पुष्पाणि ववृषुः सुराः ॥ ६४ ॥ साधयित्वाऽथ षट्खण्डां, पृथिवीं प्रौढशासनः । निदानोपार्जितांश्चक्री, भोगान् भुङ्क्ते स्म गृद्धि | भाक् ॥ ६५ ॥ मां प्राप्तराज्यमाकर्ण्य, तूर्णं मित्रापतेरिति । दुर्दशासु सहायं यं, चक्री स्माह द्विजं पुरा ॥ ६६ ॥ स चक्रिणमुपेयाय, दीयमाने च वाञ्छिते । ऐच्छत्पत्नीधिया भोज्यं, प्रतिगेहं सदक्षिणम् ॥ ६७ ॥ युग्मम् । आरभ्य स्वगृहाच्चक्री, ददौ तस्मै तदीहितम् । अन्यदा प्राकसंस्तुतोऽन्यस्तं विप्रः कोऽप्युपागमत् ॥ ६८ ॥ सोऽयाचिष्ट मुदा चक्रिभोज्यं कल्याणनामकम् । नेदं ते जीर्यतीत्युक्ते, कृपणोऽसीत्यच स तम् ॥ ६९ ॥ सकुटुंबं द्विजं चक्री, खं भोजनमभोजयत् । ततः सर्वं स्मरोन्मत्तं, तत्कुटुम्बमभून्निशि ॥ ७० ॥ मातृपुत्रसुतावमृस्नुषाश्वशुर
national
For Private & Personal Use Only
ब्रह्मदच
चक्री
२०
२५
॥ ५३२ ॥
२८
jainelibrary.org