SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ मृगहस्तिनम् । ऊचाने पूर्ववद्वाले, राज्ञी दीर्घा जगाविति ॥ ४० ॥ नावयोजीवितं कान्ते !, जीवत्यस्मिन् सुते । तव । तदस्मै यदिवा प्रेम्णे, देयोऽवश्यं जलाअलिः॥४१॥ एतादृग्दर्वधः पुत्रस्तादृक् प्रेमापि दुस्त्यजम् । इति, दोलावलम्बियां, चुलन्यामयमब्रवीत् ॥४२॥ नाहं न च त्वं सत्यस्मिन्, मत्सत्त्वे बहवोऽङ्गजाः । व्यापायोडयमवश्यं तन्मां जीवन्तं यदीच्छसि ॥ ४३ ॥ ततः प्राणसमः पुत्रः, प्राणेशस्तु ततोऽधिकः । ध्यात्देत्यात्मज घातं सा, तद्दाक्षिण्यादमन्यत ॥ ४४ ॥ उक्तं च-"नितम्यिन्यः पतिं पुत्रं, पितरं भ्रातरं क्षणात् । आरोपयन्त्य- ५ 18 कार्येऽपि, दुर्वृत्ताः प्राणसंशये ॥ ४५ ॥” अथ मन्त्री धनुदीर्घराजमूचे कृताञ्जलिः । यामि तीर्थमहं जीर्णः,श पुत्रस्त्वां सेविता मम॥४६॥धीमाननर्थ मा कार्षीत्, पतितोऽयमितो बहिः। इत्यूचे मन्त्रिणं दीर्घो, दम्भकोमलया। गिरा ॥ ४७ ॥ त्वयैव त्वत्प्रभो राज्यं, सनाथं साक्षिणो वयम् । तत्तपख तपोऽव, खैरं सुरसरित्तटे ॥४८॥ ततः खर्गापगातीरे, सत्रागारे स तस्थिवान् । पुरान्तःपुरवार्ता च, विदन् सर्वां सुतोदिताम् ॥ ४९ ॥ कन्यका पुष्पचूलस्य, ब्रह्मदत्तकृतेऽर्थिता । चुलनीदीर्घराजाभ्यां, जिघांसुभ्यां छलेन तम् ॥५०॥ सुतं हन्तुं जतुगृहं, चुलनीदीर्घकारितम् । ज्ञात्वा सुरङ्गां द्विक्रोशां, धनुश्छन्नामकारयत् ॥५१॥ तत्सर्व पुष्पचूलस्य, धनुना ज्ञापित रहः । ततः सोऽपि सुतास्थाने, दासीमप्रेषयद्वराम् ॥५२॥ जातेऽथ सुतवीचाहे, सुतं प्रेषीत् स्नुषान्वितम् ।जातुके । वासभवने, चुलनी कुलनीलिका ॥५३॥ बालं सुप्तं सुतं सद्यःपरिणीतं स्नुषान्वितम् । अन्त्यदेहाऽपि चुलनी, जिघांसामास धिक् स्मरम् ॥ ५४॥ जाग्रत्येव ब्रह्मदत्ते, मित्रचित्रकथारसैः । जज्वाल चुलनीक्षिप्तो, ज्वलनोऽ-0१४ macarariasamunaina Jain Education For Private & Personal Use Only Finelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy