SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे हतानां क्षत्रियेन्द्राणां, दंष्ट्रिकाभिरबीभरत् । स्थालमेकं महद्रामः, संग्रामोद्दामदोर्मदः ॥ ६७ ॥ य एताः सम्मचक्री काललोके ISI पायसीभूताः, भोक्ष्यते स त्वदन्तकः । इति नैमित्तिकेनोक्तो, रामस्तनिर्णिनीषया ॥६८ ॥ अवारितं पुरे सत्राचन्यायेषु गारं निर्माय तत्र च । दंष्टस्थालाङ्कितं सिंहासनमादावतिष्ठिपत् ॥ ६९॥ विद्याधरो मेघनादः, सुतां पद्मश्रियं ददौ । भूमाय निमित्तज्ञगिरा तं चक्रिणं विदन् ॥ ७० ॥ सुभूमस्तातवृत्तान्तं, ज्ञात्वा गदितमम्वया । क्रुद्धो ॥५२९॥ रामं संजिहीर्घाग ययौ हस्तिनापुरम् ॥ ७१ ॥ गत्वा सिंहासने तस्मिन्निषण्णः सिंहशाववत् । दंष्ट्रास्ताः पायसीभूता, बुभुजे चभुजोर्जितः॥७२॥ हतेषु मेघनादेन, तदाऽऽरक्षिद्विजातिषु।रामोऽप्यागात्तत्र कालदूताहत ||२. इव द्रुतम् ॥७३॥ मुक्तः सुभूमे रामेण, परशुः प्रज्वलन्नपि । स्वयमेव शशामाशु, न्यायभाजीव दुर्जनः ॥७॥ चक्ररत्नीभवत्स्थालं, सुभूमप्रेरितं ततः। शिरश्चिच्छेद रामस्य, पुण्यतः किं न संभवेत् ॥७९॥ त्रिःसप्तकत्वो। निर्विप्रं, स चकार महीतलम् । वैरनिर्यातनं कुर्वस्त्रिगुणं मत्सरोल्यणः ॥ ७६ ॥ निर्जिताशेषषट्खण्डः, स प्रचण्डक्रोधदुर्द्धरः । विप्रघातान्निववृते, न मनागपि निर्दयः ॥ ७७॥ सोऽन्यदा धातकीखण्डभरतं जेतुमुत्सुकः ।। निवारितोऽपि मत्र्यायै शं दुःशकुनैरिव ॥७८॥ रत्नेन चर्मणाऽम्भोधिं, तरीतुमुपचक्रमे । अभूच बुद्धिर्देवानां, २५ चर्मरत्नभृतां तदा ॥ ७९ ॥ विभ्रत्येवेदमन्येऽमी, विश्राम्यामि क्षणं त्वहम् । युगपचिन्तयित्वेति, सर्वैस्तन्मुमुचे । ॥५२९॥ श्लथम् ॥ ८०॥ त्रिभिर्विशेषकम् । ततः स चर्मणा तेन, पापेनेव गरीयसा । ममज वाद्धौं देहेन, दुर्गतावात्मना | पुनः ॥ ८१॥ तथोक्तं-"तुर्यात्कषायात्पञ्चत्वं, प्राप्य षट्खण्डभूपतिः । सप्तमं नरकं प्रापदष्टमश्चक्रवर्त्यसौ ४|| seseseseseserceceneceseseroesesed निभवत्स्थालं, सुभूमप्रेरित रामण, परशुः प्रज्वलन्नपदाक्षिद्विजातिषु Jain Education a l For Private Personal use only BMainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy