________________
ISI८२॥" अष्टाविंशतिकोदण्डोत्तुङ्गदेहोऽयमीरितः। षष्टिवर्षसहस्रायुश्चामीकरतनुद्युतिः ॥८३॥ इति सुभूमः ८॥ | आसीद्वाणारसीनाम, काशीदेशे महापुरी । तत्र पद्मोत्तरो नाम, राजा ज्वाला च तत्प्रिया ॥ ८४ ॥ अत्र-जम्म विणीय १ अउज्झा २ सावत्थी ३ पंच हत्थिणपुरंमि ८। वाणारसि ९ कंपिल्ले १० रायगिहे चेव ११ कंपिल्ले १३ ॥१॥ इत्यावश्यकनियुक्त्यभिप्रायेण नवमस्य चक्रिणो वाणारसी जन्मपुरी प्रतीयते, श्रीशान्तिसूरिकृताष्टादशोत्तराध्ययनवृत्तौ त्वस्य कुरुदेशे हस्तिनागपुरमुक्तमस्तीति ज्ञेयम् । विष्णुनामा ४ तयोः पुत्रो, हर्यक्षखमसूचितः। महापद्मः परश्चक्रिसूचकस्वमसूचितः॥ ८५ ॥ तदोजयिन्यां श्रीवर्मो, राजा ! तस्य पुरोहितः । नमुचिर्नाम मिथ्यादृगभूत्तस्मिन् पुरेऽन्यदा ॥८६॥ मुनिसुव्रतनाथस्य, विनेयः सुव्रतायः। सूरि रिपरीवारो, विहरन् समवासरत् ॥ ८७॥ गच्छतस्तन्नमस्यार्थ, पूर्जनान् वीक्ष्य भूपतिः। उपाचार्यमुपेयाय, युक्तो नमुचिनाऽमुना ॥८८॥ वदन वितण्डावादेन, नमुचिमुरुभिस्सह। शिष्येण लघुनैकेन, सद्यो वादे पराजितः। In८९॥विलक्षीभूतवदनस्ततो द्विष्टः स दृष्टधीः। मुनीन् हन्तुंगतो रात्री, देवेन स्तम्भितो दृढम् ॥९०॥ प्रातर्नृपा- दिभिर्लोकदृष्टः कष्टेन मोचितः। धिक्कृतो हीविलक्षास्यः, स ययौ हस्तिनापुरम् ॥११॥ मन्त्री जातो महापद्मयुवा राजस्य तत्र सः। जग्राह सिंहसामन्तं, दुष्टं जनपदद्रुहम् ॥ ९२॥ ततो वरं वृणीष्वेति, महापद्मोऽब्रवीदमुम् । स माहास्तु वरः कोशे, याचिष्येऽवसरे विभो ! ॥९३ ॥ ततो महापद्ममात्राऽकारि जैनरथो महान् । लक्ष्मी-18 नान्या सपल्या च, शैव्या ब्राह्मरथोऽत्र च ॥९४ ॥ आदावुत्सवमाश्रित्य, विवादे प्रसृते तयोः । द्वयोः साम्याय |
१
JainEducation
For Private Personal Use Only
Mainelibrary.org