SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ साधितौ द्वौ चरू तेन, ब्राह्मक्षत्रमहोनिधी । ततः साऽचिन्तयचित्ते, रेणुका दीर्घया दृशा ॥५२॥ मा भूत् सुतोऽपि मे मद्वदारण्यो हरिणादिवत् । ध्यात्वेति खयमादत् सा, क्षात्रतेजाकरं चरुम् ॥ ५३॥18 द्वितीयं चापरा तेन, जाती कुलविलक्षणी । रामः पुत्रो रेणुकायाः, परस्याः कृतवीयकः॥ २४ ॥ कोऽपि विद्याधरो भ्रष्टनभोगतिरुपासितः । रामेण विद्या तद्दत्ता, पार्शवी साधिता क्रमात् ॥ ५५ ॥ खसृप्रेम्णाऽन्यदा चागाद्रेणुका हस्तिनापुरे। भुक्ता चानन्तवीर्येण, इयाली जातसुताऽप्यभूत् ॥ ५६ ॥ ससुतामपि तां निन्ये, जमदग्निर्निजं गृहम् । क्रुद्धश्च पशुरामस्तां, सडिम्भां मातरं न्यहन ॥ ५७ ॥ तद्भगिन्योदितं पत्ये, क्रुद्धोऽथानन्तवीर्यराट् । क्रीडनार्थ गते रामे, द्राग्ममर्द तदाश्रमम् ॥ ५८॥ ततश्च पशुरामेणानन्त-18 वीर्यो निपातितः । कृतवीर्यस्ततस्तस्य, पदेऽभूत्पृथिवीपतिः॥ ५९॥ तेन क्रुद्धेन नीतश्च, जमदग्निर्यमालयम् । रिपोस्ताते हते स्वस्य, तातदुःखं हि शाम्यति ॥ ६०॥ ततश्च पशुरामेण, प्रज्वलत्पशुतेजसा । कृतवीयः क्षयं नीतो, निखिलैः क्षत्रियैः सह ॥ ६१॥ कृतवीर्यप्रिया तारा, ततो गुर्वी पलायिता । कृपया तापसैस्त्राता, मे भूमिवेश्मनि ॥ १२॥ क्रमाचतुर्दशखमसूचितोऽस्याः सुतोऽभवत् । चखाद भूमिमित्युक्तः, सुभूम इति तापसैः ॥ ६३ ॥ हस्तिनापुरसाम्राज्यं, रामः खीकृत्य भूतलम् । निष्क्षत्रियं सप्त वारांश्चकार क्रोधद्धरः।। ISI॥ ६४ ॥ अन्यदा क्षत्रियान्वेषी, सुभूमालङ्कृताश्रमे । जगाम रामस्तत्रास्य, जज्वाल परशुः क्रुधा ॥६५॥ कोऽप्यन्त्र क्षत्रियोऽस्तीति, पृष्टः कुलपतिर्जगी । तापसाः क्षत्रियाः सन्तीत्युक्तेऽसौ व्यरमत्क्रुधः ॥६६॥ १० १४ Jain Education nal For Private Personel Use Only N ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy