________________
लोकप्रकाशे काललोके चत्रयाद्येषु
॥५२८ ॥
Jain Education
ताम् ॥ ३६ ॥ अनुमन्यख मां कान्ते !, गत्वाऽऽयामि हिमालयम् । इत्यूचिवांसं चटकं, चटकाऽथैवमन्त्रवीत् ॥३७॥ द्रुतं नैति भवानन्यकान्तासक्तः खभावतः । लम्पटानां कुतो मोक्षः, परस्त्रीनागपाशतः १ ॥ ३८ ॥ स स्माहावश्यमेष्यामि, न चेद्गोघातपातकैः । गृह्येऽथवा विनश्यामि पापैर्विश्वस्तघातिनाम् ॥ ३९ ॥ चटकोचे प्रियालीकैः, पर्याप्तं शपथान्तरैः । तापसस्यास्य पापेन, गृह्येऽहमिति शप्यताम् ॥ ४० ॥ ततः स तापसः क्रुद्धः, स्वगौ धृत्वा करेण तौ । उवाच मयि किं पापमीदृगाजन्मसुत्रते ? ॥ ४१ ॥ ऊचतुस्तौ खगौ पापं, पापर्षे ! किमतः परम् । अनुत्पादितपुत्रेण, यत्त्वया चर्यते तपः ॥४२॥ ततो भ्रष्टमनाः सोऽभूत्, स्त्रीपाणिग्रहणोत्सुकः । मिथ्यादृशां हि वैराग्यं, कुलटाचित्तचञ्चलम् ॥ ४३ ॥ अविद्यत सुरो धन्वन्तरिस्तं वीक्ष्य तादृशम् । किमेभिस्तापसैर्मूढैरित्यभूदयमाहतः ॥ ४४ ॥ भूरिकन्यं ययाचेऽसौ, जितशत्रुमृषिर्नृपम् । त्वामिच्छन्तीं ददामीति, सोऽवादीच्छापभीरुकः ॥ ४५ ॥ क्षामं भिक्षाचरं वीक्ष्य, निखिलाः कृतथूत्कृती: । कुब्जीचक्रेऽसकौ शापादेकोनं कन्यकाशतम् ॥ ४६ ॥ रेणुक्रीडापरां लध्वीं, रेणुकानामकन्यकाम् । फलैः प्रलोभ्य मामेषा, वृणोतीत्यवदन्नृपम् ॥ ४७ ॥ नृपेण दत्तामादाय, तां प्रसन्नः परा अपि । बटुः कन्याः पटूकृत्य, वने नीत्वा पुपोष ताम् ॥ ४८ ॥ तातवत्परिपोष्यापि, सोऽथ कामवशंवदः । जरन्नरीरमद्वालां, श्रथाङ्गोऽप्यश्लथस्पृहः ॥ ४९ ॥ ऋतुकालेऽथ तेनोक्ता, सा बाला त्वत्कृते चरुम् । साधयामि यतस्ते स्यान्नन्दनो ब्राह्मणोत्तमः ॥ ५० ॥ साऽवग द्वौ साधय चरू, तत्र ब्राह्मः कृते मम । अन्यः क्षात्रोऽनन्तवीर्यप्रियाया मत्खसुः कृते ॥ ५१ ॥
For Private & Personal Use Only
सुम्मचक्री
१५
२०
।। ५२८ ।।
२५
२६
inelibrary.org