________________
IS|४। कासं ५ सासं च ६ जरं ७ अहियासह सत्त वाससए ॥१॥ मरणसमाधिप्रकीर्णके तु-"सोलस रोगायंका||
सहिया महचक्किणा चउत्थेण । वाससहस्सा सत्त उ सामन्नधुरं उवगएणं ॥१॥" सप्त वर्षसहस्राण्यष्टादश रोगानधिसह्येति तु उत्तराध्ययनदीपिकायां। शक्रप्रशंसाऽश्रद्धानात् , पुनर्देवैः परीक्षितः। प्राप्तश्चिकित्सां नाका-1
क्षीत्तृतीयं स्वर्गमुत्तमः॥ २७॥ इति सनत्कुमारः॥ 8| श्रीशांतिः पञ्चमश्चक्री, षष्ठः कुन्थुजिनेश्वरः । अरोऽर्हन् सप्तमस्तेषां, चरितं प्राग्निरूपितम् ॥ २८॥ हास्ति-१५ नाख्ये पुरेऽनन्तवीर्योऽभूत्पृथिवीपतिः। रेणुकायाः वसा तस्य, प्रियाऽभूजितशत्रुजा ॥ २९ ॥ तस्मिन्नवसरे दुःस्थो, विप्रो व्युच्छिन्नवंशकः। अग्निनामा भ्रमन् प्राप, तापसाश्रममेकदा ॥ ३०॥ सुतत्वेनाग्रहीदग्निं, जमः कुलपतिश्च तम् । ततः स जमदग्याख्यस्तापसोऽभून्महातपाः ॥ ३१ ॥ जैनशैवौ तदा वैश्वानरधन्वन्तरी
सुरौ। विवदन्तौ नृलोकं चागती धर्म परीक्षितुम् ॥ ३२॥ परीक्षणीयो जैनेषु, प्रथमं दृश्यतेऽत्र यः। परीक्ष्यबस्तापसप्रष्टः, शैवेष्वित्यत्र संगरः॥ ३३ ॥ तदा भावयतिः पद्मरथाख्यो मिथिलापतिः। गुरुश्रीवासुपूज्यान्ते,
गच्छन् व्रतजिघृक्षया ॥ ३४ ॥ प्रातिलोमानुलोमाभ्यामुपायैर्विविधैरसौ। परीक्षितो न चुक्षोभ, पवनरिव मन्दरः॥३५॥ युग्मम् । आगच्छतां ततो देवी, जमदग्निं परीक्षितुम् । चटको दम्पती भूत्वा, तस्य श्मश्रुण्यतिष्ठ-10
१ सप्तानां तीघ्राणां सप्तवर्षशती यावत् सामान्यानां षोडशानां षोडशवर्षसहस्रीं यावत् सहनं, रोगाणां षोडश प्रकारा इति प्रसिद्धेः षोडश इति, तत्रापि सामान्येतरयोः कयोश्चिदधिकयोः विवक्षणात् अष्टादश रोगाः, आयुश्मनस्तु प्राक् श्रीशान्तेर्भवनात् नास्त्येव ।
JainEducation
For Private Personal use only