SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ १५ लोकप्रकाशे | कुरुजङ्गलदेशे च, हस्तिनागपुरे पुरे । कुरुवंशे महीशोऽभूदश्वसेनाह्रयो महान् ॥ १३ ॥ सहदेवी चयधिकाललोके च तद्भार्या, शीलसौभाग्यशालिनी । सनत्कुमारस्तत्पुत्रश्चतुर्थश्चक्रवर्त्यभूत् ॥ १४ ॥ अद्ध्यान्येकचत्वा-३ कार: चत्र्यायेषु रिंशद्धनूंषि स उच्छ्रितः । तथा त्रिवर्षलक्षायुर्जगदुत्कृष्टरूपवान् ॥ १५ ॥ तस्मिन्नवसरे कोऽपि, सौधर्मे-181 न्द्रस्य पर्षदि । ईशानस्वर्गवास्तव्यः, सङ्गमाख्यः सुरोऽविशत् ॥ १६॥ तत्तेजसा सुराः सर्वे, प्रत्यूषे | ॥५२७॥ तारका इव । तार्किका इव वा जैने, बभूवुर्गततेजसः॥१७॥ गते तस्मिन् सुरैः सर्वैः, पृष्टः सौधर्मनायकः । जगावयं भवे पूर्वे, भावितात्माऽभवन्मुनिः ॥ १८॥ आचामाम्लवर्द्धमानं, तत्राकार्षीत्तपो महत् । तेजस्तदनु-18 भावेन, बिभर्त्ययमनुत्तरम् ॥ १९॥ स्वामिन्नन्यस्य कस्यापि, रूपमस्त्यधुनेदृशम् । इति पृष्टः सुराधीशः, शशंसवमसंशयः॥ २०॥ रूपं सनत्कुमारस्य, वर्तते चक्रवर्तिनः । देवेभ्योऽप्यधिकं नास्मादृशां वचनगोचरः ॥ २१॥ अश्रद्दधानी ततः कौचिद्विप्रीभूयागतो सुरौ । रूपं दिदृक्ष चक्री च, तदासीत्लानवेश्मनि ॥२२॥ अभ्यक्तस्त्यक्तशृङ्गारो, रूपमालोक्य विस्मितौ । तौ प्रत्युवाच द्रष्टव्यं, रूपं मयि सभास्थिते ॥ २३ ॥ ततः लातोऽलङ्कृतश्च, दृष्टः सिंहासने स्थितः । ताभ्यां विषण्णचित्ताभ्यां, तेन पृष्टे च कारणे ॥ २४ ॥ रोगोत्पत्ति जगदतुस्ततः स्वीकृत्य संयमम् । सहते स्म गदान सप्त, सप्तवर्षशतावधि ॥२५॥ तथोक्तं योगशास्त्रवृत्ती-कच्छ-181 २५ १ शोष २ ज्वर ३ श्वासा४ऽरुचि ५ कुक्ष्य ६ क्षिवेदनाः । सप्ताधिसहे पुण्यात्मा, सप्त वर्षेशतानि सः॥२६॥" ॥५२७॥ उत्तराध्ययनवृत्तेरयमेवाभिप्रायः, ऋषिमण्डले तु-कंडू १ अभत्तसद्धा २ तिवा विअणा उ अच्छि ३ कुच्छीसुं २७ २ in Educatio n al For Private Personal Use Only Mainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy