________________
चक्रवर्त्यधिकार:
१५
लोकप्रकाशे ख्यास्त्रयाणां नेमितोऽर्हताम् ॥ १४ ॥ सुभद्रा महासुव्रता, सुनन्दा सुलसापि च । मुख्याः स्युः श्राविका ३२ सर्ग
आद्यनेमिपाान्तिमार्हताम् ॥ १५॥ शेषाणां त्वप्रसिद्धा इति । इन्द्रभूतिगणी मुख्यश्चन्दना च प्रवर्तिनी।
श्रेणिको नृपतिर्भक्तः, सम्यक्त्वं क्षायिकं दधत् ॥१६॥ यक्षः श्रीवर्द्धमानस्य, मातको गजवाहनः। द्विभुजो ॥५२६॥ नकुलोपेतापसव्यकरपङ्कजः॥ १७॥ वामे करे च रुचिरं, धानो बीजपूरकम् । श्यामाङ्गकान्तिः पुष्णाति,!
श्रियं श्रीवीरसेविनाम् ॥१८॥ युग्मम् । देवी सिद्धायिका सिंहवाहनाढ्या चतुर्भुजा । पुस्तकाभयसंयुक्तापसव्यकरयामला ॥ १९॥ बीजपूरकवीणाढ्यवामपाणिद्वया सताम् । श्रीवीरभक्ता हरितवर्णा दिशतु वाञ्छितम् ॥२०॥ युग्मम् । यथाऽस्यामवसर्पिण्यामेवं प्राप्ता महोदयम् । चतुर्विशतिरहन्तस्तथा भाव्याः परास्वपि ॥२१॥ इहैतदवसर्पिणीभरतवर्षभूयोषितो, विशेषसुषमाकृतो जिनवराश्चतुर्विशतिः। मयाऽप्रतिमया मुदा प्रतिहतामयाचिन्मयाः, स्तुता विगतविक्रियाः कृतधियां क्रियासुः श्रियम् ॥२२॥ (पृथ्वी) विश्वाश्चर्यदकीर्तिकीर्तिविजय|श्रीवाचकेन्द्रांतिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गोऽयं प्रथितो निसर्गसुभगो द्वात्रिंश एषोऽभवत् ॥ २३ ॥
२०
seraoraeeo292920202020
२४ ॥५२६॥
--
इति श्रीलोकप्रकाशे द्वात्रिंशत्तमः सर्गः समाप्तः ॥
Jnin Education
a
l
For Private & Personal Use Only
hinelibrary.org
(0.