SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ १५ लोकप्रकाशे सालो ज्ञानतरुः प्रभोः ॥ ९८ ॥ अष्टाद्यास्तद्भवे सिद्धा, अर्हत्प्रथमभक्ष्यदाः । शेषास्तृतीये सेत्स्यन्ति, सिद्धाः ।। ३२ सर्गे| केपि च तद्भवे ॥१९॥ वासुपूज्यमल्लिनेमिपार्श्ववीरजिनेश्वराः । प्रवबजुर्वयस्यायेऽनुपात्तराज्यसंपदः ॥१०००॥ तपआदि प्रवव्रजुर्भुक्तराज्याः, शेषा वयसि पश्चिमे । मण्डलेशाः परे तेषु, चक्रिणः शान्तिकुन्थ्वराः॥१॥ अभोगफल-11 ॥५२२॥ कर्माणी, मल्लिनेमिजिनेश्वरौ । निरीयतुरनुद्वाही, कृतोद्वाहाः परे जिनाः॥२॥ सार्वभौमोऽभवत्पूर्व, श्रीनाभे-191 यजिनेश्वरः । इतो भवे तृतीयेऽन्ये, जिनाः सर्वेऽपि पार्थिवाः॥३॥ श्रीपार्थोऽपि तच्चरित्रानुसारेण चक्र्यासीदिति दृश्यते ॥सुमतिनित्यभक्तेन, मल्लिपाचौं कृताष्टमौ । चतुर्थेन द्वादशान्ये, कृतषष्ठाः प्रवबजुः॥४॥ वासु पूज्या शतैः षडिमल्लिपाचौं त्रिभिः शतैः । एको वीरः सहस्रश्च, चतुर्भिर्वृषभो नृणाम् ॥ ५॥ तं भेजुः । सहस्रेण, सह शेषा वृषध्वजः । विनीतायां द्वारिकायां, नेमिर्जन्मपुरे परे ॥ ६॥ सिद्धार्थवन उद्याने, प्रात्रा-11 जीहृषभः प्रभुः। वने विहारगेहाख्ये, वासुपूज्यो जिनेश्वरः ॥७॥ श्रीधर्मों वप्रकाभिख्ये, विंशो नीलगुहाद्वये।। श्रीपार्श्व आश्रमपदे, ज्ञातखण्डेऽन्तिमो जिनः ॥८॥ सहस्राम्रवणे शेषाश्चतुर्भिर्मुष्टिभिस्तथा । नाभेयः कृतवान् । लोचं, मुष्टिभिः पञ्चभिः परे॥९॥पंचभिः कुलकम् ॥मल्लिश्रेयांससुमतिनेमिपार्श्वजिनेश्वराः। पूर्वाह्ने जगृहुर्दीक्षा, पश्चिमाहे परे जिनाः॥१०॥ आयेनाद्यपारणायां, लब्धोऽन्देनैक्षवो रसः। परमानं द्वितीयेऽह्नि, लेभे सर्वैः परैर्जिनः २५ ॥११॥ बाल्ये सुधाभुजः सर्वे, शुद्धाहाराशिनो व्रते । आद्यः कल्पद्रुफलभुग, गार्हस्थ्येऽन्येऽन्नभोजिनः॥१२॥ ॥५२२॥ विनीतायाः पुरः शाखापुरे पुरिमतालके । उद्याने शकटमुखे, वृषभः प्राप केवलम् ॥ १३ ॥ बहिः श्रीज़म्भि २७ Jain Educa t ional For Private Personel Use Only Homjainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy