SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ३२ सर्गे ॥५२०॥ Jain Educatio श्रीवीरप्रभुः बहून् । द्वाविंशेऽथ भवे नृत्वं प्राप्य पुण्यान्युपार्जयत् ॥ ५२ ॥ भवे ततस्त्रयोविंशे, प्रियमित्राभिधोऽभवत् । चक्रभृत् स च चारित्रं, धृत्वा शुक्रेऽभवत्सुरः ॥ ५३ ॥ ततश्च्युत्वेह भरतक्षेत्रेऽहिच्छत्रिकापुरे । जितशत्रु महीपालभद्रादेव्योः सुतोऽभवत् ॥ ५४ ॥ पञ्चविंशतिलक्षान्दजीवितो नन्दनाह्वयः । दीक्षां लक्षान्दशेषायुराद दे | पोहिलागुरोः ॥ ५५ ॥ अयमावश्यकाभिप्रायः, समवायानसूत्रवृत्त्योस्तु भगवान् पोहिलाभिधानो राजपुत्रो बभूव, तत्र वर्षकोटिं प्रव्रज्यां पालितवान्, ततो नन्दनाभिधानो राजसूरित्युक्तमस्तीति ज्ञेयं । यावज्जीवं ततो माक्षपणानि निरन्तरम् । कुर्वन् स विंशतिस्थानान्याराध्यार्हन्त्यमार्जयत् ॥ ५६ ॥ सुरोऽभूत्प्राणतस्वर्गे, षड्विंशतितमे भवे । विंशत्यन्ध्यायुर्विमाने, पुष्पोत्तरावतंसके ॥ ५७ ॥ भवे ततः सप्तविंशे, ग्रामे ब्राह्मणकुण्डके । विप्रस्यर्षभदत्तस्य, देवानन्दाह्वयस्त्रियाः ॥ ५८ ॥ मरीचिभवबद्धेन, स नीचैर्गोत्रकर्मणा । कुक्षौ प्रभुक्तशेषेण, विश्वेशोऽप्युदपद्यत ॥ ५९ ॥ युग्मम् । अर्हतश्चक्रिणश्चैव, सीरिणः शार्ङ्गिणोऽपि च । तुच्छान्वयेषूत्पद्यन्ते, कदाचित्कर्मदोषतः ॥ ६० ॥ जायन्ते तु कदाप्येते, तादृग्वंशेषु नोत्तमाः । इति दत्तोपयोगस्य सुरेन्द्रस्यानुशासनात् ॥ ६१ ॥ पुरे क्षत्रियकुण्डाख्ये, सिद्धार्थस्य महीपतेः । त्रिशलाया महाराज्ञयाः, कुक्षावक्षीणसंपदः ॥ ६२ ॥ मुक्तो द्व्यशीत्यहोरात्रातिक्रमे नैगमेषिणा । अजायत सुतत्वेन, चतुवैिशो जिनेश्वरः ॥ ६३ ॥ त्रिभिर्विशेषकम् । एवं च --- “उसह १ ससि २ संति ३ सुवय ४ नेमीसर ५ पास ६ वीर ७ सेसाणं ८ । तेर १ सग २ बार ३ नव ४ नव ५ | दस ६ सगवी साय ७ तिन्नि ८ भवा ॥ ६४॥” इति समर्थितं ॥ श्रीसमवायाङ्गे कोटिसमवाये 'तित्थकर भवग्गहणातो rational For Private & Personal Use Only २० २५ ।। ५२० ॥ २८ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy