________________
५
मनःपर्यायवेदिनाम् । पञ्चाशदधिकाः सस, शताः प्रोक्ता मनीषिभिः ॥ ६॥ अवधिज्ञानभाजां च, चतुर्दश शताः प्रभोः । सच्चतुर्दशपूर्वाणामन्या त्रिशती मता ॥७॥ विकुर्वणासमर्थानां, शतान्येकादशाय च । सुरासुरैरजय्यानां, षट्शती वादिनामभूत् ॥ ८॥ शुभाभिधो गणी मुख्य, आर्यदिन्नो मतान्तरे । प्रवर्तिनी पुष्पचूला, भक्तभूप: प्रसेनजित् ॥९॥ बीजपूरोरगोपेतापसव्यकरयामलः। नकुलं च भुजङ्गं च, धद्वामकरदये ॥१०॥ श्यामवर्णः फणिफणाचक्रमण्डितमस्तकः । चतुर्भुजश्चतुर्वक्रो, गजास्यः कूर्मवाहनः ॥ ११ ॥ नाना श्रीवामनोः यक्षा, पाख्यिश्च मतान्तरे। श्रीपार्श्वनाथभक्तानां, सान्निध्यं कुरुते सदा ॥१२॥ त्रिभिर्विशेषकम् । आविभ्रती पद्मपाशावपसव्ये करद्वये । सव्ये करद्वये कन्नौ, दधती च फलाङ्कुशौ ॥ १३ ॥ चतुर्भुजा हेमवर्णा, कुर्कुटोरगवाहना । श्रीपार्श्व स्मरतां दत्ते, देवी पद्मावती श्रियम् ॥ १४ ॥ युग्मम् । इति श्रीपार्श्वः ॥
पश्चिमेषु विदेहेषु, नयसाराभिधोऽभवत् । ग्रामनाथः स काष्ठार्थ, वनेऽगात् वाम्यनुज्ञया ॥ १५ ॥ भोजनावसरे वाञ्छन्नतिथीनी समागमम् । सार्द्धभ्रष्टान् ददर्शन, क्षुधान्मिार्गविच्युतान् ॥ १६ ॥ ततस्तान परमप्रीत्या, प्रणम्य परिचर्य च । शुद्धाशनादिभिः पश्चात् , स्वयं मार्गमदर्शयत् ॥ १७॥ प्रापितस्तत्र सम्यक्त्वं, योग्योऽयमिति साधुभिः । ततो भवे द्वितीयेऽसौ, सौधर्मे त्रिदशोऽभवत् ॥१८॥ ततो मरीचिनामाऽभूत् , पुत्रो भरतचक्रिणः । स प्रववाज वैराग्यात्, समीपे वृषभप्रभोः॥१९॥ अधीतकादशाङ्गोऽपि, सोऽथ तापादिपीडया। १ यद्यपि न तस्य सम्यक्त्वं, न चेदृश्याकाङ्क्षा सूत्रोक्ता, तथापि भोजनकालेऽतिथीनां स्मरणं सद्गृहस्थलक्षणमित्युक्तं ।
3020302aeeOOO900
१०
१३
लो. प्र.
८
Jain Educati
o nal
For Private & Personel Use Only
www.jainelibrary.org