SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Jain Educatio महाविषः कुर्कुटा हिर्दष्टस्तेनाहिना मृतः ॥ ७९ ॥ गजः सुराः सहस्रारे, स सर्पोऽभूच नारकः । नारकोऽभूत्पुनः सर्पः, स देवोऽभूच्च खेचरः ॥ ८० ॥ खेचरोऽथाच्युतखर्गे, सर्पश्च नरके ययौ । ततोऽच्युतसुरः पृथ्वीनाथोऽभूच्छरः परः ॥ ८१ ॥ राजा ग्रैवेयके देवः, शबरोऽभूच नारक: । नारकोऽसौ मृगेन्द्रोऽभूद्, ग्रैवेयकः सुरः पुनः ॥ ८२ ॥ अयोध्यायां महापुर्यां, जम्बूद्वीपस्य भारते । आनन्दनामा भूपोऽभूद्दामोदरगुरोः स च ॥ ८३ ॥ पार्श्वचरित्रे तु महाविदेहे सुवर्णबाहुनामा चक्री अष्टमभवे भगवानासीदिति दृश्यते । चारित्रं प्राप्य सिंहेन, तेन क्षुण्णोऽपि सक्षमः । देवोऽभूत्प्राणतखर्गे, विंशत्यम्भोनिधिस्थितिः ॥ ८४ ॥ युग्मम् । सिंहश्च मृत्वा नरके, ययावेवं च पञ्चसु । भवेषु मरुभूत्यात्मा, मारितः कमठात्मना ॥ ८५ ॥ ततः कमठजीवोऽसावुद्धृत्य नरकात्ततः । कठो दरिद्रविप्रोऽभूत्, क्रमादुःखेन तापसः ॥८६॥ मरुभूतेरथो जीवइच्युत्वा प्राणतताविषात् । काशीदेशे वाराणस्यां, पुर्यामाश्चर्यकृच्छ्रियाम् ॥ ८७ ॥ अश्वसेनस्य भूभर्तुः सुतोऽद्भुतगुणोत्तरः । वामाराज्ञीकुक्षिशुक्तिमुक्ताफलमभूजिनः ||८८ ॥ युग्मम् | कृष्णा चतुर्थी चैत्रस्य, पौषस्य दशमी सितिः । पौषस्यैकादशी कृष्णा, चतुर्थी चासिता | मधौ ॥ ८९ ॥ श्रावणस्याष्टमी शुक्ला, कल्याणानां दिना इमे । विशाखा धिष्ण्यमेतेषु राशिश्च स्वामिनस्तुला ॥ ९० ॥ प्रभोर्भस्थितिर्मासा, नव पङ्गिर्दिनैर्युताः । भुजगो लाञ्छनं हस्ता, नवैव वपुरुच्छ्रयः ॥ ९९ ॥ रात्रौ यान्तमहिं पार्श्वेऽपश्यद्गर्भक्षणे प्रसूः । ततः पार्श्वाभिधः खामी, त्रैलोक्यं पश्यतीति वा ॥ ९२ ॥ श्रीनेमिनाथनिर्वाणात् त्र्यशीत्याऽब्दसहस्रकैः । अद्ध्यर्द्धषशतोपेतैः, श्रीपार्श्वोऽजायत प्रभुः ॥ ९३ ॥ वामेयगर्भकालेऽस्य, ational For Private & Personal Use Only १० १४ w.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy