SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ नक्षत्रादि लोकप्रकाशेश्वरः ॥४३॥ एवं च त्रिंशता सार्बेरहोरात्रैर्भुनक्त्यसौ। पञ्चचत्वारिंशदंशशतान् सपश्चसप्ततीन् ॥४४॥ प्रत्ययकालनि-यश्चात्र-एकाहोरात्रभोग्येन, सार्द्धनांशशतेन चेत् । पञ्चससतियुपञ्चचत्वारिंशच्छतात्मकः ॥ ४५ ॥ राशि- मासा विभज्यते त्रिंशदहोरात्रि तदाप्यते । पञ्चसप्तत्याऽथ भाज्यभाजकावपवर्त्तयेत् ॥ ४६॥ ततो लब्धमहोरात्रस्या मेवं च दर्शिता । भावना सूर्यमासे सा, प्रोच्यतेऽथाधिमासके ॥४७॥ यस्मिन्नब्दे विधोर्मासास्त्रयोदशी ॥३८१॥ भवन्ति तत् । अभिवर्द्धितवर्ष स्यात्तस्मिन् द्वादशभिर्हते ॥४८॥ एकत्रिंशदहोरात्रा, लभ्या मासेऽभिव / द्धिते । चतुर्विशशतं छिन्नाश्चैकविंशं शतं लवाः ॥ ४९ ॥ अ ३१ अं१३४ । तथाहि-त्रयोदशसु शीतांशुमा-|| २० सेष्वहां शतत्रयम् । त्र्यशीतियुक्चतुश्चत्वारिंशचांशा द्विषष्टिजाः ३८३६३ ॥ ५० ॥ वैसदृश्यावहोरात्राङ्केवंशाङ्को न संमिलेत् । अंशच्छेदेन तदहोरात्रान हत्वा सवर्णयेत् ॥५१॥ ततश्च-द्वाषष्ट्यहोरात्रराशावंशच्छेदेन 9 ताडिते। चतुश्चत्वारिंशदंशयुक्ते चांशा भवन्त्यमी ॥५२॥ त्रयोविंशतिरंशानां, सहस्राः सप्तशत्यपि । नव | तिश्चाहोरात्रस्य, द्विषष्टिच्छेदशालिनः २३४२० ॥५३॥ एषां द्वादशभिर्भागे, मासः स्यादभिवर्द्धितः ।। विधिभिन्नभागहारे, लीलावत्यामिति श्रुतः ॥५४॥ छेदं लवं च परिवर्त्य हरस्य शेषः, कार्योऽथ भागहरणे २५ गुणनाविधिश्च । भाज्यभाजकस्थापना २३४३:१२ छेदं लवं च परिवर्त्य स्थापना २३७९० । भिन्नगुण-18॥३८१॥ धिश्चायं-अंशाहतिश्छेदवधेन भक्ता, लब्धं विभिन्ने गुणने फलं स्यात् ॥ इत्यादि । द्वापष्टिादशना स्युरेवं सप्त शतास्तथा । चतुश्चत्वारिंशदाढ्या, अर्थतौ भाज्यभाजको २३७९०:०४४ ॥५५॥ षड्भिरेवापव Reeraasa Jain EducationN onal For Private Personel Use Only S inelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy