________________
लोकप्रकाशे न्यथोषितः । राज्ये पश्चादशाब्दानां, सहस्राणि ततः पुनः॥२॥ सार्द्वान्यन्दसहस्राणि, सप्त व्रतमपालयत् । श्रीमल्लिना. ३२ सर्गे त्रिंशदन्दसहस्राणि, सर्वमायुरपालयत् ॥३॥ मोहापराजितस्यास्य, शिबिका त्वपराजिता । पुरे राजगृहे थ मुनि सु.
ब्रह्मदत्तोऽदादाद्यपारणाम् ॥ ४॥ मासा एकादश च्छद्मस्थताऽमुष्य विभोर्मता । ज्ञानवृक्षश्चम्पकोऽभूदष्टादश : ॥५१५॥
गणाधिपाः॥५॥त्रिंशत्सहस्राः साधूनां, साध्वीनां खशर (५०) मिताः। श्राद्धानां लक्षमेकं च, दासप्ततिसहस्रयुक् ॥६॥ साहास्त्रिलक्षाश्चाहत्यः, सर्वज्ञानां तथा शताः । अष्टादश पञ्चदश, मन:पर्यायवेदिनाम् ॥ ७ ॥ अवधिज्ञानभाजामप्यष्टादश शताः स्मृताः । शतानि पञ्च दधतां, पूर्वाणि च चतुर्दश ॥८॥ सवैक्रियाः सहस्रे द्वे, वादिनां द्विशताधिकम् । सहस्रमेकं गणभृन्मुख्यो मल्लिरिति श्रुतः ॥९॥ प्रवर्तिनी पुष्पवती, सदा भक्तो नृपः प्रभोः । विजिताख्योऽभवद्यक्षो, वरुणश्चतुराननः ॥ १० ॥ बीजपूरं गदां वाणं, शक्तिं करचतुष्टये । दक्षिणे नकुलं पा, धनुः पशु च वामके ॥ ११॥ दधानोऽष्टभुजः सौख्यं, कुर्याद्वषभवाहनः । त्रिलोचनः श्वेतवर्णों, जटामुकुटभूषितः॥१२॥ त्रिभिर्विशेषकम् । वरदं चाक्षसूत्रं च, या दक्षिणकरद्वये । धत्ते तथा बीजपूरं, शक्तिं वामकरद्वये ॥ १३ ॥ सा भद्रासनमारूढा, स्वर्णवर्णा चतुर्भुजा । तस्याच्छुप्ता बभौ देवी,18| २५ नरदत्ता मतान्तरे ॥ १४ ॥ युग्मम् । इति श्रीमुनिसुव्रतः॥
॥५१५॥ | जम्बूद्वीपस्य भरते, कौशाम्ब्यां पुरि भूपतिः। सिद्धार्थो नन्दगुर्वन्ते, परिव्रज्यामुपाददे ॥ १५ ॥ ततोऽभू-I त्प्राणतः स्वर्ग, विंशत्यर्णवजीवितः । उदात्तवैभवो देवस्ततश्च्युत्वा स्थितिक्षये ॥१६॥ विदेहदेशे मिथिलापुर्या ।
Jain Educatio
n
al
For Private Personel Use Only
O
wjainelibrary.org