SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे नवशताधिकाः । चतुष्पश्चाशत्सहस्रा, अहोरात्रमकेवली ॥ ७४ ॥ सहस्राः पञ्चपञ्चाशच्छरदां सर्वजीवितम् । श्रीमल्लि३२ सर्गे समच्छयः शरीरस्य, धनुषां पञ्चविंशतिः ॥ ७९ ॥ अयोध्यानगरीनेता, चम्पावाराणसीनृपौ । श्रावस्तीहस्ति नागेशी, काम्पील्यपुरनायकः॥७६॥ एतान् प्राग्जन्मसुहृदो, विज्ञातखामिनीगुणान् । चित्रकत्प्रमुखोदन्तै - ॥५१४॥ रिस्नेहवशीकतान् ॥ ७७॥ समेतान् युगपत्पाणिग्रहाय प्रतिबोध्य च । वर्णखप्रतिमोपायात्साई प्रावाजयत्मभुः॥ ७८ ॥ त्रिभिर्विशेषकं । जयन्ती शिविका विश्वसेनोऽदादाद्यपारणाम् । मिथिलानगरीवासी, अशोको ज्ञानपादपः॥७९॥ अष्टाविंशतिरादिष्टाः, खामिन्या गणधारिणः । चत्वारिंशत्सहस्राणि, साधूनां विशदात्मनाम् ॥८॥ साध्वीनां पञ्चपञ्चाशत्सहस्राः कीर्तिताः श्रुते। श्रावकाणां लक्षमेकं, सत्यशीतिसहस्रकम् ॥ ८१॥ त्रिलक्षी श्राविकाणां च, ससप्ततिसहस्रकाः। एवं चतुर्विधः सङ्घः, सद्गुणाढ्यः प्रभोरभूत् ॥ ८२॥ सर्वज्ञानां सहस्र द्वे, श्रीमल्लेशिताधिके । मनोविदां सहस्रं च, सार्द्धसप्तशताधिकम् ॥ ८३ ॥ द्वाविंशति | शतान्याहुरवधिज्ञानशालिनाम् । शतानि साष्टषष्टीनि, षट् चतुर्दशपूर्विणाम् ॥ ८४ ॥ अत्रेयं मनोज्ञानिनामवधिज्ञानिनां संख्या सप्ततिशतस्थानकाभिप्रायेण, षष्ठाङ्गे तु अष्ट शतानि मनोविदा, द्वे सहस्रे चावधिज्ञानिनां, तुर्याङ्गे तु सप्तपञ्चाशच्छतानि मनोविदामेकोनषष्टिश्च शतान्यवधिज्ञानिनामुक्तानीति ज्ञेयं । सवैक्रियाणामे- ॥५१४ ॥ कोनत्रिंशतं प्रोचिरे शतान् । शतैश्चतुर्भिः सहितं, सहस्रं वादिनां मतम् ॥ ८५॥ भिषग्ज्येष्ठो गणी बन्धुमती चाभूत्प्रवर्तिनी । अजिताख्यो महीपालोऽभवद्भक्तो जगत्प्रभोः ॥८६॥ वरदं परशुं शूलमभयं दक्षिणे दधत्।। २८ Jain Educati o nal For Private Personel Use Only M ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy