________________
देवी श्रीधारणी नीलवर्णा पद्मवरास ना।चतुर्भुजा क्षिणोत्यारमरखाम्यहिसेविनाम्॥५९॥ युग्मम्। इति श्रीअरः॥
विजये सलिलावत्यां, जम्बूद्वीपस्य मण्डने । प्रत्यग्विदेहे पूर्वीतशोका तत्राभवन्नृपः॥६०॥ नाम्ना वैश्रमणः पञ्चमित्रयुक्तः स संयमम् । वरधर्मर्षितः प्राप्य, मनस्येवमचिन्तयत् ॥ ६१॥ प्रव्रज्याऽवसरे लेहातिरेकादनुयायिभिः । तुल्यं कार्य तपोऽस्माभिरिति संधाविधायिभिः॥ ६२॥ मित्रैरमीभिः सदृशं, करिष्यामि तपो यदि । तुल्य एव भविष्यामि, तदाऽमीभिर्भवान्तरे॥३॥ युग्मं । ततः केनाप्युपायेन, करोम्येभ्यस्तपोऽधिकम् । ज्येष्ठो येन भवाम्यत्रामुत्राप्येभ्यस्तपोबलात् ॥ ६४ ॥ ततो वृथा व्यथाशंसी, मायया वर्धयंस्तपः । मुधा S यबन्ध स्त्रीवेदं, धिग्मायां खोपघातिनीम् ॥६५॥ अर्जितात्पदःस्थाविशत्याऽऽराधितैस्ततः। मित्रैस्सह जयन्तेऽभूत्, परमस्थितिकः सुरः॥६६॥ मिथिलायां विदेहेषु, ततः कुम्भमहीपतेः। कुक्षौ राश्या:प्रभावत्याः, पुत्रीत्वेनोदपद्यत ॥ ३७॥ जेत्री मोहादिमल्लानां, ततो मल्लिरिति श्रुता । मातुर्वा माल्यशय्यायां, दोहदात्तादृशाहृया ॥ ६८॥ चतुर्थी फाल्गुने शुक्ला, मार्गे चैकादशी सिता। मार्ग एकादशी शुभ्रा, मार्गे चैकादशी सिता ॥ ६९॥ फाल्गुने द्वादशी शुभ्रा, कल्याणकदिना अमी। चतुर्वेष्वश्विनी धिष्ण्यं, भरणी पञ्चमे पुनः॥७॥ प्रभोर्गर्भस्थितिर्मासा, नव सप्तदिनाधिकाः । राशिम॑षो भगवत्याः, कुम्भो लक्ष्म प्रकीर्तितम् ॥ ७१ ॥ पञ्च
पञ्चाशता वर्षसहस्रैरूनके गते । सहस्र वर्षकोटीनां, निर्वाणात् श्रीअरप्रभोः ॥७२॥ जन्म मल्लिजिनस्याभूच्छेषं IS तुर्यारके तदा । जिनायुः शरदां लक्षाः (६५), सहस्राश्च (४) पुरोदिताः ॥७३॥ शरच्छतं कुमारत्वे, व्रते । १४
Ndainelibrary.org
For Private & Personal Use Only
VIEtional