SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे भिधः ॥४२॥ पल्योपमस्य पादेन, न्यूनेन शरदामिह । एककोटिसहस्रेण, वेदनाग (८४) सहस्रकैः॥४३॥ श्रीकुन्थु-श्रीकुन्थुना३२ सर्गे खामिनिर्वाणाजन्माभवदरमभोः । तदा तुर्यारेऽब्दकोटिसहस्रमवशिष्यते ॥४४॥ पूर्वोक्तैः शरदां लक्षैः, सहस्रश्च थारनायौ ॥५१३॥ समन्वितम् । युक्तं चायुष्ककालेन, श्रीमदष्टादशाईतः ॥४६॥ त्रिभिर्विशेषकम् । अपूरयत्कुमारत्वे, सहस्राण्येकविंशतिम् । वर्षाणां मण्डलेशत्वे, चक्रित्वे संयमेऽपि च ॥४६॥ शरत्सहस्रांश्चतुरशीतिमेवमपालयत् । आयु: सर्व तत्र वर्षत्रयं छद्मस्थता विभोः॥४७॥ शिविका वैजयन्त्याद्यमिक्षां राजपुरे ददौ । नान्नाऽपराजितश्चूताख्यस्तु ज्ञानतरुः प्रभोः ॥४८॥ त्रयस्त्रिंशद्गणभृतः, पञ्चाशत्संयतात्मनाम् । सहस्राः संयतीनां च, निर्दिष्टाः । २० पष्टिरागमे ॥ ४९ ॥ एकं लक्षं सहस्राश्चतुरशीतिरुपासकाः । लक्षत्रयं श्राविकाणां, द्वासप्ततिसहस्रयुक ॥५०॥ शतान्यष्टाविंशतिश्च, केवलज्ञानशालिनाम् । द्वे सहस्रे शताः पश्चैकपश्चाशा मनोविदाम् ॥५१॥ अवधिज्ञानिनां द्वे च, सहस्रे षट्शताधिके । शतानि षट् दशाढ्यानि, सच्चतुर्दशपूर्विणाम् ॥५२॥ शतास्त्रिसप्ततिश्चोक्ता, बिभ्रतां वैक्रियश्रियम् । वादिनां षोडश शताः, शिष्टैव्यक्तीकृताः श्रुते ॥५३ ॥ कुम्भो गणभृतां मुख्यो, रक्षिताख्या प्रवर्तिनी। सुभूमनामा नृपतिः, सदा चरणसेवकः॥५४॥ वीजपुरं शरं खई, मुद्रं पाशकं तथा।४२५ अभयं च क्रमाद्विभ्रत् , षट्सु दक्षिणपाणिषु॥५५॥ दधानो नकुलं चापं, फलकं शूलमङ्कुशम् । अक्षसूत्रं च वामेषु, ५१३॥ करेषु षट्खपि क्रमात् ॥५६॥ त्रिलोचन:श्यामवर्णः, षडास्यः शङ्कवाहनःसद्वादशभुजो यक्षेन्द्राख्यो यक्षो घर-1 प्रभोः॥२७॥ त्रिभिर्विशेषकम् । मातुलिङ्गोत्पलोपेतसद्दक्षिणकरदया। पद्माक्षसूत्रसंयुक्तावामवामकरद्वया ॥५॥ Jan Educati o nal For Private Personel Use Only B ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy