________________
लो. प्र. ८७
Jain Education
साधूनां साध्वीनां षट्शताधिकाः । श्रावकाणां लक्षमेकोनाशीतिश्च सहस्रकाः ॥ २७ ॥ लक्षास्तिस्रः श्राविकाणां, सैकाशीतिसहस्रकाः । द्वात्रिंशद् द्वाविंशतिर्वा, केवलज्ञानिनां शताः ॥ २८ ॥ त्रयस्त्रिंशच्छताश्चत्वारिंशा मानसवेदिनाम् । अवधिज्ञानभाजां च शतानि पञ्चविंशतिः ॥ २९ ॥ सच्चतुर्दशपूर्वाणां शताः षट् सप्ततिस्पृशः । शतान्यथैकपञ्चाशत्, सबैक्रियजुषामिह ॥ ३० ॥ वादिनां च सहस्रे द्वे, शम्बो गणधरोऽग्रिमः । प्रवर्त्तिनी दामिनी च, कुबेरो भक्तभूपतिः ॥ ३१ ॥ गन्धर्वयक्षः श्यामाङ्गो, हंसगामी चतुर्भुजः । अपसव्ये करद्वन्द्वे, दधद्वरदपाशकौ ॥ ३२॥ मातुलिङ्गाङ्कुशौ वामे, दधानः पाणियामले । श्री कुन्थुनाथभक्तानां समर्थयति वाञ्छितम् ॥३३॥ युग्मम् । बीजपूरकशूलाढ्य स दक्षिणकरद्वया । मुसण्डिपद्मसंशोभिवामहस्ताम्बुजद्वया ॥ ३४ ॥ चतुर्भुजा - च्युता देवी, बलाख्या च मतान्तरे। मयूरवाहना स्वर्णद्युतिः शं कुरुते सताम् ॥ ३५ ॥ युग्मम् । इति श्री कुन्थुनाथः ॥ जम्बूद्वीपे प्राविदेहे, वत्साख्ये विजये नृपः । सुसीमायां धनपतिः, प्रव्रज्य संवरागुरोः ॥ ३६ ॥ त्रयस्त्रिंश, सर्वार्थे निर्जरोऽभवत् । ततः कुरुषु देशेषु, नगरे हस्तिनापुरे ॥ ३७ ॥ सुदर्शनस्य नृपतेर्देवी कुक्षित्सागरायुः, समुद्भवः । अरनामाऽभवन्नन्द्यावर्त्ताङ्कोऽष्टादशो जिनः ॥ ३८ ॥ त्रिभिर्विशेषकम् । द्वितीया फाल्गुने शुक्ला, मार्गे च दशमी सिता । उज्ज्वलैकादशी मार्गे, द्वादशी कार्त्तिके सिता ॥ ३९ ॥ मार्गे च दशमी शुक्ला, कल्याणकदिना इमे । एषु पञ्चसु नक्षत्रं, रेवती परिकीर्त्तितम् ||४०|| अष्टघस्राधिका मासा, नव गर्भस्थितिर्विभोः । राशिर्मीनस्तथा त्रिंशच्चापानि वपुरुच्छ्रयः ॥ ४१ ॥ वंशादिवृद्धिकरणादरो नाम्ना जिनोऽभवत् । महारत्नारकखमानुसाराद्वा तथाऽ
For Private & Personal Use Only
१०
१४
ainelibrary.org