SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे सद्दक्षिणकरद्वया । कमण्डलुं च कमलं, दधत्यन्यकरदये ॥१२॥ पद्मासना चतुष्पाणिनिर्वाणी कनकच्छविः।। श्रीशान्ति___३२ सर्गे श्रीशान्तिनाथभक्तानां, कुरुते मङ्गलावलीम् ॥ १३ ॥ युग्मम् । इति श्रीशान्तिः ॥ शनाथकुन्थु. आवर्तनानि विजये, जम्बूद्वीपस्य मण्डने । प्राग्विदेहे खङ्गिपुयां, नृपः सिंहाहयोऽभवत् ॥ १४ ॥ स संव-II नायौ ॥५१२॥ Kारगुरोः पार्थे, प्रतिपद्य शुभनतम् । त्रयस्त्रिंशत्सागरायुः, सर्वार्थे त्रिदशोऽभवत् ॥ १५ ॥ कुरुदेशे गजपुरे, ततः सूरमहीपतेः । सुतोऽभूत् कुन्थुनामाऽर्हन, श्रीदेवीकुक्षिमौक्तिकम् ॥ १६ ॥ श्रावणे नवमी कृष्णा, राधे कृष्णा चतुर्दशी । चैत्रे च पञ्चमी कृष्णा, तृतीया च मधोः सिता ॥ १७ ॥ वैशाखकृष्णप्रतिपत्, कल्याण कदिनाः प्रभो। नक्षत्रं कृत्तिकासंज्ञं, पञ्चखप्येषु कीर्तितम् ॥ १८ ॥ नव गर्भस्थितिर्मासाः, प्रभोः पञ्चदिनाधिकाः । पञ्चत्रिंशत्कार्मुकानि, ख्यातो देहोच्छ्यः प्रभोः ॥ १९ ॥ मेषो लक्ष्म वृषो राशिः, स्तूपो यद्रनजो भुवि । मात्रा निरीक्षितः खमे, ततः कुन्थुरिति श्रुतः॥२०॥ श्रीशान्तिनाथनिर्वाणापल्यार्द्धनाभवत्प्रभुः ।। श्रीकुन्थुः पञ्चनवतिसहस्राब्दोनताजुषा ॥ २१ ॥ पादः पल्योपमस्यैकः, शेषस्तुर्यारके तदा। पञ्चषष्ट्या वर्ष-121 लक्षः, सहस्रैश्चोदितैर्युतः ॥ २२॥ त्रयोविंशतिमन्दानां, सहस्रान् पर्यपूरयत् । चतुर्वशेषु प्रत्येकं, सार्द्धसप्त-1ST शताधिकान् ॥२३॥ कौमार्य मण्डलेशत्वे, चक्रित्वे संयमे च सः। सर्वायुः पञ्चनवतिः, सहस्रा:शरदांप्रभोः॥२४॥ २५ अर्थतो युग्मम् । विजया शिविकाऽन्दानि,च्छामस्थ्ये षोडशप्रभोः। प्रथमां पारणांव्याघसिंहश्चक्रपुरे ददौ ॥२५॥9॥५१२ ।। ज्ञानवृक्षश्च तिलकाभिधानः कीर्तितःप्रभो।पञ्चत्रिंशदणभृतः,श्रीकुन्थुखामिनः स्मृताः॥२६॥षष्टिःसहस्राः Eeeeeeeeeeeee २७ Jain Educatio n al For Private Personel Use Only Parijainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy