SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ चाधिकमासः संभवेत्तदापि साधिका अष्ट मासा एव स्युः, तत्कथं वर्षे संभवति छाद्मस्थ्यकालमानमिति चेत्, सत्यं, परमर्दाधिक्ये रूपं देयमिति गणितज्ञवचनानुवृत्त्येदमप्युक्तं भावीति संभाव्यते, ग्रन्थान्तरे तु तदनपेक्षणादधिकमासापेक्षणाच साधिकमासाष्टकसंभवे नव मासा अप्युक्ता दृश्यन्ते इति ध्येयं । नन्दी-18 नामा ज्ञानवृक्षः, प्रज्ञप्तोऽस्य जिनेशितुः । षट्त्रिंशदेव गणभृद्वरा भगवतः स्मृताः॥२॥ इदं गणधरमानमा-1 वश्यकानुसारेण, समवायाङ्गे तु श्रीशान्तेर्नवतिर्गणधरा इति दृश्यते । द्वाषष्टिश्च सहस्राणि, साधवः शुद्ध-18 संयमाः । संयतीनां चैकषष्टिः, सहस्राः षट्शताधिकाः ॥३॥ श्रावकाणां सनवतिसहस्रं लक्षयोद्वयम् । श्राविकाणां त्रिलक्ष्याढ्या, त्रिनवत्या सहस्रकैः ॥ ४॥ सर्वज्ञानां सहस्राश्च, चत्वारस्त्रिशताधिकाः । शतानि 8 चत्वारिंशच, मनःपर्यायशालिनाम् ॥ ५॥ सहस्राणि त्रीण्यभूवन्नवधिज्ञानधारिणाम् । अष्टौ शतानि 8 प्रोक्तानि, सच्चतुर्दशपूर्विणाम् ॥६॥ बिभ्रतां वैक्रियां लब्धि, सहस्राः षड् महात्मनाम् । वादिनां च सहस्र दे, निर्दिष्टे सचतुःशते ॥ ७॥ जीवो दृढरथस्याथ, च्युत्वा सर्वार्थसिद्धितः। प्रथमः प्रथमानश्रीः, श्रीशान्तेर्यो-18 ऽङ्गजोऽभवत् ॥ ८॥ गणाधिपाग्रणीः सोऽभूच्चक्रायुध इति प्रभोः । प्रवर्तिनी च सुमतिर्भक्तः कोणाचलो नृपः। ॥९॥ अर्थतो युग्मम् । वराहवाहनः क्रोडवदनः श्यामलद्युतिः। बीजपूरकसत्पद्मयुग्दक्षिणकरद्वयः ॥१०॥ नकुलं । चाक्षसूत्रं च, दधद्वामकरद्वये । यक्षो विजयते दक्षो, गरुडाख्यश्चतुर्भुजः ॥ ११ ॥ युग्मम् । पुस्तकोत्पलसंयुक्त-| Jain Educat i onal For Private & Personel Use Only A now.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy