________________
| २०
लोकप्रकाशे श्वामिततेजःश्रीविजयाख्यौ महर्षिको । ततश्च प्राणतवर्ग, सुपर्वाणौ बभूवतुः ॥ ५९॥ बलदेववासुदेवो, ततोश्रीधर्मना३२ सर्गे जातौ महाभुजौ । बलोऽभूदच्युताधीशो, हरिस्त्वाद्यां भुवं ययौ ॥ ६० ॥ उद्धृतस्तु ततोऽवाप्य, खेचराधी- थशान्ति
शतां हरिः। परिव्रज्याच्युतखामिसामानिकसुरोऽभवत् ॥ ६१ ॥ ततश्श्युत्वाऽऽदिमो वज्रायुधाहश्चक्रवर्त्य-18 नाथौ ॥५१०॥
भूत् । तदङ्गजोऽपरस्त्वासीत्, सहस्रायुधसंज्ञकः ॥ १२॥ अवेयकतृतीये तो, जग्मतुर्जनकाङ्गजौ । मतान्तरे | ४च नवमे, गतौ अवेयकेऽथ तौ ॥६३॥ विजये पुष्कलावत्यां, जम्बूद्वीपे ततश्युतौ । नगयाँ पुण्डरीकिण्यामभूतां 8
सोदरावुभौ ॥ ६४ ॥ मेघरथदृढरथौ, श्रीमेघरथमेकदा । प्रशशंस मुदेशानसुरेन्द्रः सुरपर्षदि ॥ ६५ ॥ अहो मेघरथस्यान्तः, स्फुरन् जीवदयारसः । न शक्यते शोषयितुं, कृतयत्नैः सुरैरपि ॥६६॥ अश्रद्दधानस्तत्क-18 श्चिद्देवः शूलभृतो वचः। परीक्षितुं नृपं दक्षंमन्यो भूलोकमाययौ ॥ ६७ ॥ पूर्ववैरायुद्ध्यमानौ, श्येनपारापता-18 वथ । अधिष्ठाय सदम्भेनाजगाम नृपसन्निधौ ॥६८॥ ऊचे पारापतस्तत्र, रक्ष रक्ष कृपानिधे !। श्येनो हिनस्ति । मां पीनो, दीनं निःशरणं हहा ॥ ६९ ॥ ऊचे वीक्ष्य भयातं तं, समुत्पन्नकृपो नृपः। यमादपि प्रकुपिता-1 न्मा भैषीनाथ ते भयम् ॥ ७॥ कम्पमाने खगे तस्मिन्नपोत्सङ्गमुपाश्रिते। श्येनोऽपि सहसाऽऽगत्य, क्षुधाक्षामोऽब्रवीदिति ॥७१ ॥ रक्ष रक्ष क्षुधा मार्यमाणं मां दक्षपुङ्गव । देहि देहि चिरात्प्राप्त, भक्ष्यं पारापतं ॥५१०॥ मम ॥७२॥ एकस्योपेक्षसे प्राणांस्तानन्यस्य च रक्षसि । तुल्येऽपि कोऽयं जीवत्वे, पतिभेदः किलावयोः ? ॥७३॥ श्येनमूचे नृपः पक्षिन् , दीनोऽयं मुच्यतां खगः। गृहाण नानापकानं, दयाधर्मोऽस्तु ते महान् ॥७॥
Jain Education
l
a रा
For Private & Personal Use Only
K
ainelibrary.org