________________
इति स्मृतः ॥४३॥ देहोच्छ्यः पञ्चचत्वारिंशच्चापमितः स्मृतः। वज्रं च लाञ्छनं वर्षलक्षाणि दश जीवितम् ॥४४॥ 19 वर्षलक्षद्वयं सार्द्ध, कुमारत्वे व्रतेऽपि च । राज्ये पुनः प्रभुः पञ्चवर्षलक्षाण्यपूरयत् ॥ ४५ ॥ शिविका नागद-11 पत्ताख्या, छाास्थ्यं मासयोर्द्वयम् । धर्मसिंहः सौमनसग्रामेऽदादाद्यपारणाम् ॥ ४६ ॥ ज्ञानवृक्षश्च निर्दिष्टो,11
दधिपर्ण इति प्रभोः। द्विचत्वारिंशदादिष्टाः, श्रीजिनस्य गणाधिपाः॥४७॥ चतुःषष्टिः सहस्राणि, संयतानां जिनेशितुः । तथा सहस्रा द्वाषष्टिः, साध्वीनां सचतुःशताः॥४८॥ चतुस्सहस्राभ्यधिके, द्वेलक्षे श्राद्धपुङ्गवाः। चतुलेंक्षी श्राविकाणां, सहस्राश्च त्रयोदश॥४९॥ शतानि पश्चचत्वारिंशत्केवलजुषां विभोः। तावन्त्येव
शतान्येवं, मनःपयोंयिणामपि ॥५०॥ त्रयोऽवधिज्ञानभाजां. सहस्राः षटशताधिकाः। वर्यवेक्रियलब्धीनां, 18 सहस्राः सप्त कीर्तिताः॥५१॥ शतानि नव चोक्तानि, सच्चतुर्दशपूर्विणाम् । वादिनां च सहस्र द्वे, शतैर-18
ष्टभिरन्विते ॥५२॥ अरिष्ठो मुख्यगणभृत्, शिवार्या च प्रवर्तिनी । विष्णुः पुरुषसिंहश्च, नृपश्चरणसेवकः ॥५३॥ बीजपूराभयगदास्त्रिषु दक्षिणपाणिषु । गदापद्माक्षनकुलान्, दधद्वामेषु च त्रिषु ॥ ५४ ॥ त्रिमुखः १० किन्नरो यक्षो, रक्ताङ्गः कूर्मवाहनः । षड्भुजोऽभीष्टमाधत्ते, श्रीधर्मप्रभुसेविनाम् ॥५५॥ युग्मम् । देवी च पन्नगा। | भिख्या, सा कन्दर्पा मतान्तरे । चतुर्भुजा गौरवर्णा, राजते मत्स्यवाहना ॥५६॥ उत्पलाङ्कुशसंयुक्तसद्दक्षिSणकरद्वया । पद्माभयाञ्चिता वामपाण्योर्दत्ते सुखं सताम् ॥५७॥ युग्मम् । इति श्रीधर्मनाथः ॥
श्रीषेणभूपतिः पूर्व, तद्राज्ञी चाभिनन्दिता । उभौ युगलिनौ जातो, ततो जातो सुधाभुजौ ॥५८॥ तत-1
Jain Education N
ona
For Private & Personal use only
inelibrary.org