SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे ३२ सर्गे ॥५०९॥ चतुर्दश ॥२७॥ तथा पश्च सहस्राणि, केवलज्ञानशालिनाम । तावन्त्येव सहस्राणि. मनोज्ञानवतामपि ॥२८॥1॥ श्रीअनन्त चत्वारोऽवधिभाजां च, सहस्रास्त्रिशताधिकाः । सहस्रमेकं पूर्ण च, सच्चतुर्दशपूर्विणाम् ॥ २९॥ लसबैक्रि- जिद्धर्मों | यलब्धीनां, सहस्राण्यष्ट जज्ञिरे । द्वाभ्यां शताभ्यामधिका, त्रिसहस्री च वादिनाम् ॥ ३० ॥ यशोनामाद्यगण-19 भृत्, पद्माख्या च प्रवर्तिनी। पुरुषोत्तमो विष्णुश्च,सदाचरणसेवकः॥३१॥दधत्पद्मखड्गपाशानपसव्ये करनये। नकुलं फलकं चाक्षसूत्रं वामकरत्रये ॥३२॥ पातालयक्षस्त्रिमुखो, रक्तो मकरवाहनः। षड्भुजः कुरुते प्रीतिमनन्त-19 प्रभुसेविनाम् ॥३३॥ युग्मम्॥आदधाना खगपाशी, वामेतरकरदये। वामे करद्वये शश्वद्दधाना फलकाङ्कुशौ ॥३४॥ २० | पद्मासना गौरवर्णा,देव्यङ्कुशा चतुर्भुजा ।अनन्तप्रभुभक्तानां,दत्तेऽनन्तां सुखश्रियम्॥३५॥युग्मम् । इत्यनन्तजित्॥ भारते भदिलपुरे, धातकीखण्डमण्डने । नृपो दृढरथोऽसौ च, गुरोविमलवाहनात् ॥ ३६ ॥ आदाय संयम जज्ञे, विजयेऽनुत्तरे सुरः। द्वात्रिंशदर्णवायुष्कस्ततः शून्याख्यनीति ॥ ३७ ॥ पुरे रत्नपुरे सानोर्नृपस्य तन-18 योऽभवत् । सुव्रतायाः कुक्षिरत्नं, धर्मनाथो जिनेश्वरः ॥३८॥ त्रिभिर्विशेषकम् । वैशाखे सप्तमी शुक्ला, तृतीया | माघजोज्वला । माघे त्रयोदशी शुक्ला, तथा पौषस्य पूर्णिमा ॥ ३९ ॥ ज्येष्ठस्य पश्चमी शुक्ला, कल्याणकदिनाः २५ प्रभोः। पुष्यं च पञ्चखप्येषु, भं राशिः कर्क एव च ॥४०॥ अनन्तखामिनिर्वाणाचतुभिः सागरोपमः। जातो ॥५०९॥ दशाब्दलक्षोनः, श्रीधर्मो जगदीश्वरः॥४शा शिष्यन्तेऽस्मात्तदा तारकस्याम्भोधयस्त्रयः। पश्चषष्टिश्चाब्दलक्षा, वेदनाग (८४) सहस्रकाः ॥ ४२ ॥ स्वयं धर्मखभावत्वाद्गर्भस्थे वाऽभवद्विभौ । माताऽतिधार्मिकी तस्माद्धर्मनाथ || २८ Jain Education For Private Personal Use Only x inelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy