________________
लोकप्रकाशे प्रभोः । आहिर्बुनं पञ्चमे भं, चतुर्पु शततारिका ॥ ७० ॥ दिनानि विंशतिर्मासाश्चाष्टौ गर्भस्थितिः प्रभोः श्रेयांसवा३२ सर्गे राशिः कुम्भो लाञ्छनं च, महिषः किल कीर्तितः ॥७१ ॥ पूज्यते वसुभिः शरैर्वासुपूज्यः स्मृतस्ततः ।। सुपूज्यौ
वसुपूज्यनृपापत्यमिति वा तादृशायः॥७२॥ द्विसप्तत्यन्दलक्षोने पञ्चाशताऽब्धिभिः । जन्माभूद्वासुपू॥५०७॥
ज्यस्य, श्रीमच्छ्रेयांसनिवृतेः ॥ ७३ ॥ षट्चत्वारिंशदब्धीनां, शेषस्तुर्यारके तदा । वेदनाग (८४) सहस्राठ्यबाणर्नु (६५) लक्षवर्षयुक् ॥ ७४ ॥ अष्टादशाब्दलक्षाणि, कुमारत्वेऽवसद्विभुः । ततः प्रपेदे चारित्रं, पृथिवीशिबिकां श्रितः ॥७५॥ चतुष्पञ्चाशब्दानां, लक्षाणि व्रतमादधौ । द्विसप्तत्यब्दलक्षायुर्धनुस्सप्ततिमुच्छ्रितः ॥ ७६॥ महापुरे सुनन्दाख्यः, प्रथमां पारणां ददौ । छाास्थ्यमेको मासोऽभूद, ज्ञानदुः पाटलाभिध: ॥७७॥ जगत्पभोगणभृतः, षट्षष्टिः साधवः पुनः। द्विसप्ततिः सहस्राणि, साध्वीनां लक्षमेव च ॥ ७८॥ सहस्राः पञ्चदश च, वे लक्षे श्रावकोत्तमाः। चतुर्लक्षी श्राविकाणां, पत्रिंशच सहस्रकाः ॥ ७९ सहस्राः षट्, मनोज्ञानवतामपि । अवधिज्ञानिनां पञ्च, सहस्राः सचतुःशताः ॥८॥ चतुर्दशपूर्वभृतां, सहस्रं द्विशतोत्तरम् । स्फुरद्वैक्रियलब्धीनां, सहस्राणि दशाभवन् ॥ ८१॥ वादिनां सप्तचत्वारिंशच्छतानि मतान्तरे । द्विचत्वारिंशच्छतानि, तत्त्वं जानाति केवली ॥ ८२॥ सुभूमो गणभृन्मुख्यो, धरणी च प्रव- ५०७॥ तिनी। द्विपृष्ठवासुदेवश्च, नृपश्चरणसेवकः ॥८३॥ यक्षः कुमारः श्वेताङ्गः, श्वेतयानश्चतुर्भुजः। मातुलिङ्गबाणशालिसद्दक्षिणकरद्वयः॥८४॥ कोदण्डनकुलाभ्यां च, शोभितो वामहस्तयोः। पिपति श्रीवासुपूज्य
वंजाना
२८
Jain Education
a
l
For Private Personel Use Only
N
ainelibrary.org