________________
लोकप्रकाशे ३२ सर्गे
॥५०६॥
कम् । दधाति धीरधुर्योऽयं, वामे पाणिचतुष्टये ॥ ४०॥ त्रिभिर्विशेषकम् । देव्यशोका नीलवर्णा, पद्मासीना त्रिभिर्विशेचतुर्भुजा । दधाना वरदं पाशमपसव्यकरद्वये ॥४१॥ वामपाणिद्वये चैषा, दधती फलमङ्कुशम् । शीतल- कम। श्रीप्रभुभक्तानां, वितनोति समीहितम् ॥४२॥ युग्मम् ॥ इति श्रीशीतलः॥
शीतल)बभूव पुष्करद्वीपे, विजये रमणीयके । प्राग्विदेहे शुभापुर्या, नलिनीगुल्मभूपतिः॥४३॥ वज्रदत्तगुरोः
यांसौ पार्श्वे, स खीकृत्य व्रतं सुधीः । देवोऽभूदच्युतखर्गे, द्वाविंशत्यर्णवस्थितिः ॥ ४४ ॥ शन्यदेशे सिंहपुर्या, प्रेयस्यां विष्णुभूपतेः । विष्णुनाम्न्यां सुतो जज्ञे, श्रेयांस इति विश्रुतः॥४५॥ ज्येष्ठस्य श्यामला षष्ठी, द्वादशी च। त्रयोदशी । फाल्गुनस्यासिते माघमासस्य च कुहः किल॥४६॥ तृतीया श्रावणे कृष्णा, कल्याणकदिनाः प्रभोः। चतुर्पु श्रवणं धिष्ण्यं, धनिष्ठा पञ्चमे पुनः॥४७॥ गर्भे स्थितिः प्रभोर्मासा, नव षड्वासराधिकाः । खड्गी जीवः प्रभोर्लक्ष्म, राशिमकरसंज्ञकः ॥ ४८ ॥ चतुरशीत्याऽन्दलः, पूर्वोक्ताब्दैः शतेन च । अब्धीनामूनया | वार्द्धिकोट्या शीतल निवृतेः ॥ ४९ ॥ श्रेयांसस्याभवजन्म, तदा तुर्यारकस्य च । शिष्यते स्मार्णवशतं, खायुःपूर्वोक्तवर्षयुक् ॥ ५० ॥ शय्यामाक्रामत्सुराधिष्ठितां गर्भस्थिते प्रभो । निर्विघ्नमम्बेति श्रेयस्करत्वात्तादृशा- २५ भिधः ॥५१॥ कुमारत्वेऽन्दलक्षाणि, निर्दिष्टान्येकविंशतिः। द्विचत्वारिंशदब्दानां, लक्षाणि राज्यवैभवे ॥५२॥ लक्षाणि व्रतपर्याये, चाशब्दानामेकविंशतिः। एवं लक्षाणि चतुरशीतिः सर्वायुराहितम् ॥५३॥ छाास्थ्य मासयोर्युग्मं, शिविका विमलप्रभा । सिद्धार्थाख्यपुरे नन्दः, पारणां प्रथमां ददौ ॥ ५४॥ तिन्दुको ज्ञानवृक्षः
२८
Jain Education
a
l
For Private Personel Use Only
Mainelibrary.org