SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ द्रव्याणि पश्यताम् ॥ ६४ ॥ सहस्रौ त्रिंशदधिको, द्वौ चतुर्दशपूर्विणाम् । वैक्रियाणां पञ्चदश, सहस्रास्त्रिंश-13 ताऽधिकाः ॥६५॥ स्युः प्रभोर्वादिनामष्टी, सहस्राः सचतुःशताः । विदर्भो मुख्यगणभृत्प्रभोः सोमा प्रव-18 तिनी ॥६६॥ दानवीर्यो नृपो भक्तो, यक्षो मातङ्गसंज्ञकः । चतुर्भुजो नीलवणे, श्रीमान् कुञ्जरवाहनः ॥१७॥ स राजते बिल्वपाशयुग्दक्षिणकरद्वयः । नकुलाङ्कुशसंयुक्तवामहस्तद्वयोऽपि च ॥ ६८॥ युग्मम् । जात्य-11 चामीकरज्योतिर्गजासीना चतुर्भुजा । धत्तेऽक्षसूत्रं वरदमपसव्ये करद्वये ॥ ६९ ॥ दधाति शूलमभयं, या च ५ वामकरद्वये । सुपार्श्वसेविनां शान्ति, देवी शान्ता करोतु सा ॥ ७० ॥ इति सुपार्श्वः॥ IRI श्रीवर्माख्यो नृपः पूर्व, सौधर्मेऽभूत्सुरस्ततः। ततश्चाजितसेनाख्यो, विख्यातश्चक्रवर्त्यभूत् ॥ ७१ ॥ इन्द्र स्ततोऽच्युतेऽथायं, धातकीखण्डमण्डने । विजये मङ्गलावत्यां, प्राग्विदेहविभूषणे ॥ ७२ ॥ श्रीरत्नसंचयापुर्या, पद्मनामा नृपोऽभवत् । युगन्धरगुरोः पार्श्वे, स प्रव्रज्यामुपाददे ॥७३॥ वैजयन्तविमानेऽभूत्ततो देवो महर्द्धिकः। त्रयस्त्रिंशत्सागरायुस्ततश्श्युत्वा स्थितिक्षये ॥७४ ॥ पूर्वदेशे चन्द्रपुर्या, महसेनमहीपतेः । चन्द्रप्रभोऽभूद्भगवान्, १० लक्ष्मणाकुक्षिसम्भवः ॥ ७॥ युग्मम् । अत्र चन्द्रप्रभजन्मपुर्या नाम 'चंदाणण'त्ति आवश्यके । चैत्रस्य पञ्चमी । कृष्णा, पौषस्य द्वादशी शितिः । पौषफाल्गुनयोः कृष्णा, त्रयोदशी च सप्तमी ॥ ७६ ॥ भाद्रस्य सप्तमी श्यामा, कल्याणकदिना विभोः । अनुराधा चतुर्पु स्याद्धिष्ण्यं ज्येष्ठा च पञ्चमे ॥ ७७ ॥ प्रभोर्गर्भस्थितिर्मासा, नव सप्तदिनाधिकाः । शशभृल्लाञ्छनं राशिर्वृश्चिकाख्योऽभवत्प्रभोः ॥ ७८ ॥ वार्डीनां नवभिः कोटिशतैः । १४ । Jan Education For Private Personal use only S ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy