SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे Xn८७॥ ईश्वराख्यो यक्षराजः, श्यामाङ्गो गजवाहनः। अभिनन्दनभक्तानां, करोति कुशलं सदा ॥८॥ युग्मम् । अभिनन्द३२ सर्गे | बिभ्रती वरदं पाशमपसव्ये करद्वये । वामे नागाङ्कशौ श्यामकायकान्तिश्चतुर्भुजा ॥८९॥ पद्मासना सुरी नसुमती काली,नाम्नाधानाऽतिभासुरा। वितनोति श्रियांनन्दिमभिनन्दनसेविनाम् ॥९॥युग्मम् । इति श्रीअभिनन्दनः। ॥५०१॥ _ विजये पुष्कलावत्या, धातकीखण्डमण्डने। प्राग्विदेहेषु विदिता, नगरी पुण्डरीकिणी॥९१॥ एवं श्रीवासुपूज्यान्ता, जिना अष्टौ विचक्षणैः। उत्पन्नाः प्राग्विदेहेषु, ज्ञेयाःप्राक्तनजन्मनि ॥ ९२॥ अभूदतिबलस्तत्र, राजा खीकृत्य स व्रतम् । सीमन्धरगुरोः पार्थे, जयन्ते निर्जरोऽभवत् ॥ ९३॥ स्थितिं तत्र त्रयस्त्रिंशत्सागरामनुभूय च । देशेषु कोशलाख्येषु, पुरे साकेतनामनि ॥ ९४ ॥ मेघभूपालतनयो, मङ्गलाकुक्षिसंभवः । पञ्चमः सुमतिर्नाना, जिनोऽभूत्क्रौञ्चलाञ्छनः ॥ ९५ ॥ शुक्ला द्वितीया नभसो, वैशाखस्य सिताष्टमी । तस्यैव , नवमी शुक्ला, चैत्रस्यैकादशी सिता ॥ ९६ ॥ चैत्रस्य नवमी शुक्ला, कल्याणकदिनाः क्रमात् । स्थाचतुषु मघा धिष्ण्यं, पञ्चमे च पुनर्वसुः ॥ ९७ ॥ प्रभोर्गर्भस्थितिर्मासा, नव षड्वासराधिकाः । धनु शतत्रयं देहोच्छ्रयो| राशिदंगाधिपः ॥ ९८ ॥ अभिनन्दननिर्वाणान्नवतिकोटिलक्षकैः । चत्वारिंशत्पूर्वलक्षन्यूनः पाथोधिभिः किल || २५ ॥ ९९॥ सुमतेरभवजन्म, शेषे तुर्यारकस्य च । चत्वारिंशत्पूर्वलक्षाधिकेऽब्धिकोटिलक्षके ॥ ४०॥ हेतो. ॥५०॥ रेकस्य पुत्रस्य, सपन्योरुभयोरभूत् । विवाद एकदा भूयान , मृते पत्यौ धनाशया॥१॥ साक्षी न कोऽपि तत्रासीत् , पुत्रोऽपि न विवेद सः । विमातरं मातरं वा, ताभ्यां साम्येन लालितः॥२॥ कुण्ठेषु निर्णये तस्मि-IST कञ्चलाञ्छनः॥ी शक्ला, कल्याणकानुशतत्रयं दूहा पञ्चमः सुमातस्यैकादशी सिता भोगस्थितिर्मासा, नवाचत्वारिंशत्पूर्वलक्षी २५ | २८ Jain Education a l For Private Personel Use Only PYMainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy