________________
be
लोकप्रकाशे द्वे सहस्रे शतं साढ़, स्युश्चतुर्दशपूर्विणः ॥ ६०॥ वादिनां द्वादश सहस्रास्तथा वैक्रियस्पृशाम् । एकोनविंशतिः श्रीशंभवोड३२ सर्गे साष्टशताः स्यः सत्सहस्रकाः॥ ६१॥ चारूरुगंणभृन्मुख्यः, प्रभोः श्यामा प्रवर्तिनी । सदा भक्तो महीपा-भिनन्दनश्च
लोऽमितसेनः प्रकीर्तितः॥२॥ दक्षिणे नकुलं दामाभयं विभृत्करत्रये । मातुलिङ्गं नागमक्षसूत्रं वामे करनये ॥५०॥
18|॥६॥ त्रिनेत्रस्त्रिमुखः श्यामवर्णो बर्हिणवाहनः । षड्भुजस्त्रिमुखो जीयात्रिमुखोनाम यक्षराट् ॥६४॥ युग्मम् ।
वरदं चाक्षसूत्रं च, दक्षिणे करयामले । वामे फलं चाभयं च, दधानेति चतुर्भुजा ॥६५॥ दुरितारिगौरवर्णा,
कल्याणं मेषवाहना । सदा ददाति भव्यानां, संभवप्रभुसेविनाम् ॥६६॥ युग्मम् । इति श्रीसंभवः ॥ RI जम्बूद्वीपे प्राग्विदेहे, विजयो मङ्गलावती । तत्र रत्नसञ्चयायां, पुया राजा महाबलः ॥ ६७ ॥ स चादाय
परिव्रज्यां, गुरोविमलवाहनात् । जयन्तेऽभूत्रयस्त्रिंशत्पयोधिस्थितिकः सुरः॥ ६८ ॥ ततोऽयोध्यामहापुर्या, देशे कोशलनामनि । सिद्धार्थाप्तवरक्ष्माभृत्सुतोऽभूदभिनन्दनः ॥ १९॥ शुक्ला चतुर्थी वैशाखे, माघ शुक्ला द्वितीयिका । शुक्लैव द्वादशी माघे, पौष शुक्ला चतुर्दशी ॥ ७० ॥ आवश्यके तु 'पोसे सुद्धचउद्दसि अभीइमभिनंदण जिणस्स'त्ति ज्ञानकल्याणकदिनं दृश्यते, न चेयं शुद्धचतुर्दश्येव भाविनीति वाच्यं, तस्या अभी-|| २५ चियोगासंभवात्पौषशुद्धचतुर्दश्यां हि पुनर्वखोरेव प्रायो योगः संभवेदिति । शुक्लाष्टमी च वैशाखे, कल्याण-1॥५०० ॥ तिथयः प्रभोः । चतुर्थे धिष्ण्यमादित्ययः, पञ्चमे पुष्यमेव च ॥ ७१ ॥ अष्टौ मासा दिनान्यष्टाविंशतिर्गरभKा १ युगमध्ये पौषमासस्य वृद्धिभावात् द्वितीयपौषशुद्धचतुर्दश्यामभिजित् स्यात् न वेति ज्योतिर्विदः प्रमाणं ।
Jain Education
a
l
For Private Personal Use Only
hinelibrary.org
(O